________________
आचार
दिनकरः
॥१८३॥
Jain Education In
श्वेताम्बरा वेणुदारिदेव्यः सन्तु समाहिताः ॥ १ ॥ ॐ नमः श्रीवेणुदारीन्द्रदेवीभ्यः श्रीवेणुदारीन्द्रदेव्यः सा० शे॰ |६| "पद्मरागारुणरुचो हरिकान्तमृगेक्षणाः । विष्णुक्रान्तापुष्पसमवाससः सन्तु सिद्धये ॥ १॥" ँ नमः श्रीहरिकान्तेन्द्रदेवीभ्यः श्रीहरिकान्तेन्द्रदेव्यः सा० शे० |७| "कृतविद्रुमसंकाशका यकान्तिविराजिताः । प्रियङ्गुवर्णवसनाः श्रिये हरिसह स्त्रियः ॥ १ ॥” ॐ नमः श्रीहरि सहेन्द्र देवीभ्यः श्रीहरि सहेन्द्रदेव्यः सा० शे० |८| " बन्धूककलिकातुल्यां विभ्रत्यो वपुषि श्रियम् । अतसीपुष्पसंकाशवस्त्रा अग्निशिखस्त्रियः ॥ १ ॥ " नमः श्रीअग्निशिखेन्द्रदेवीभ्यः श्रीअग्निशिखेन्द्रदेव्यः स० शे० |९| "रक्ताशोकल सत्पुष्पवर्णनीलतमाम्बराः । अग्निमानवदेवेन्द्ररमण्यः सन्तु भद्रदाः ॥ १॥" नमः श्रीअग्निमानवदेवेन्द्रदेवीभ्यः श्रीअग्निमानवदेव्यः सा० शे० । १० । नवोदितार्ककिरणकरणा अरुणाधराः । नीलाम्बराः पुण्यराजकान्ताः कान्ति ददत्वरम् ॥ १ ॥ ॐ नमः श्रीपूर्णेन्द्रदेवीभ्यः श्रीपूर्णेन्द्रदेव्यः सा० शे० । ११ । लसत्कोकनदच्छायां दधत्यो निजवर्मणि । फलिनी वर्णवस्त्राढ्या वशिष्ठमहिलाः श्रिये ॥ १ ॥ ॐ नमः श्रीवशिष्ठेन्द्रदेवीभ्यः श्रीवशिष्ठेन्द्रदेव्यः सा० शे० | १२ | "स्फटिकच्छायसत्कायनीलवर्णाढयवाससः । कुर्वन्तु सर्वकार्याणि जलकान्त मृगेक्षणाः ॥ १ ॥" नमः श्रीजलकान्तेन्द्रदेवीभ्यः जलकान्तेन्द्रदेव्यः सा० शे० । १३ । “भागीरथीप्रवाहाभदेहद्युतिमनोहराः । नीलाम्बराः श्रिये सन्तु जलप्रभमृगीदृशः ॥ १ ॥ " नमः श्रीजलप्रभेन्द्रदेवीभ्यः श्रीजलप्रभेन्द्रदेव्यः सा० शे० । १४ । "हेमपुष्पीपुष्पसमं विभ्रत्यो धाम विग्रहे । श्री
For Private & Personal Use Only
॥ १८३॥
jainelibrary.org