SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ आचार: दिनकरः विभागः१ व्रतारोप. ॥६४॥ स्नानं व्यधायि विविधांवधिकृपवापी, कासारपल्वलसरित्सलिलैः सुगन्धैः॥१॥ तां वद्धिमाधाय हृदीह काले, स्नात्रं जिनेन्द्रप्रतिमागणस्य । कुर्वन्ति लोकाः शुभभावभाजो, “महाजनो येन गतः स पन्थाः॥२॥" इति पुष्पाञ्जलिक्षेपः। ततो वृत्तं-"परिमलगुणसारसदगुणाढया बहुसंसक्तपरिस्फुरददिरेफा । बहुविधबहवर्णपुष्पमाला वपुषि जिनस्य भवत्वमोघयोगा ॥१॥” अनेन वृत्तेन आपादान्तशिरोऽन्तं जिनप्रतिमायां पुष्पारोपणं । "कर्पूरसिल्हाधि०" अनेन धूपोत्क्षेपः शक्रस्तवपाठः। पुनः पुष्पाञ्जलिं करे गृहीत्वा शालोपजाती पठेत्-"यः साम्राज्यपदोन्मुखे भगवति स्वर्गाधिपैर्गुफितो, मंत्रित्वं बलनाथतामधिकृति स्वर्णस्य | कोशस्य च । बिभ्रदभिः कुसुमाञ्जलिविनिहितो भक्त्या प्रभोः पादयो, दुःखौघस्य जलाञ्जलिः स तनुतादालोकनादेव हि ॥१॥" चेतः समाधातुमतीन्द्रियार्थ, पुण्यं विधातुं गणनाव्यतीतं । निक्षिप्यतेऽहत्प्रतिमापदाग्रे, पुष्पाञ्जलिः प्रोदतभक्तिभावैः ॥ २ ॥” इति पुष्पाञ्जलिक्षेपः । सर्वेषां पुष्पाञ्जलीनामन्ते शक्रस्तवपाठः कर्तव्यः। एवं धृपोत्क्षेपश्च । ततोऽनन्तरं पुष्पादिभिः प्रतिमा पूज्यते । ततः स्नात्रकलशप्रगुणीकरण । ततः कलशास्तु मणिस्वर्णरूप्यताम्रमिश्रधातुमृण्मयाः ते च स्नात्रचतुष्किकोपरिस्थाप्याः तेषु सर्वजलाजयोदकानि गगोदकमिश्राणि निवेशयेत् । चन्दनकुङ्कुमकर्पूरादिभिः सुगन्धद्रव्यैर्वासयेत् । चन्दनादिभिः कुसुममालाभि कलशान पूजयेत् । जलपुष्पायभिमंत्रणमंत्रास्ते पूर्वोदिता एव । ततः स एकः श्राद्धोऽन्येऽपि च बहवः पूर्वोद्वितवेषशौचभाजो गन्धानुलिप्तकरा मालाविभूषितकण्ठाः For Private & Personal use only SASASALARI Jan Education SRIMonal l.ww.jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy