SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ SAGACANCIENCER-CAR-NCR ॥२॥” इति प्रतिमायाः कलशाभिषेकः। पुष्पालङ्कारादीनामवतारणं । ततः पुनः पुष्पाञ्जलिं गृहीत्वा वृत्सद्धयं पठेत्-"विश्वानन्दकरी भवाम्बुधितरी, सर्वापदां कर्तरी, मोक्षाध्वैकविलङ्घनाय विमला विद्या परं खेचरी दृष्टयुद्भावितकल्मषापनयने, बद्धप्रतिज्ञा दृढं, रम्याहत्प्रतिमा तनोतु भविनां सर्व मनोवाञ्छितम् ॥१॥ परमतररमासमागमोत्यमसमरहर्षविभासिसन्निकर्षा । जयति जगदिनस्य शस्यदीप्तिः, प्रतिमा कामितदायिनी जनानाम् ॥२॥” इति पुनः पुष्पाञ्जलिक्षेपः । पुनः पूर्वोक्तवृत्तेन धृपोत्सेपः शक्रस्तवपाठः। पुनः पुष्पाञ्जलिं करे गृहीत्वा पृथ्वीसन्दाक्रान्तारूपं वृत्तद्वयं पठेत्-"न दु:खमतिमात्रकं न विपदां परिस्फूर्जितं न चापि यशसां क्षतिन विषमा नृणां दुःस्थता। न चापि गुणहीनता न परमप्रमोदक्षयो जिनार्चनकृतां भवे भवति चैव निःसंशयम् ॥१॥ एतत्तत्वं परममसमानन्दसंपन्निदान, पालालौकासुरनरहितं साधुभिः प्रार्थनीयम् । सर्वारं भोपचयकरणं अयसां सन्निधानं, साध्यं सर्वैविमलमनसा पूजनं विश्वभर्तुः ॥२॥” इति पुनः पुष्पाञ्जलिक्षेपः । ततो धूपं करे गृहीत्वा शार्दूलार्यावृत्तद्वयं पठेत्-“कर्पूरागरसिल्हचन्दनबलामांसीशशैलेयक श्रीवासद्रुमधूपरालघुसृणैरत्यन्तमामोदितः । व्योमस्थः प्रसरच्छशाङ्ककिरणज्योतिःप्रतिच्छादको, धूमो धूपकृतो जगत्रयगुरोः सौभाग्यमुत्तंसतु ॥१॥ सिद्धाचार्यप्रभृतीन पञ्चगुरून सर्वदेवगणमधिकम् । क्षेत्रे काले धूपः प्रीणयतु जिनाचनारचितः ॥२॥” इति धूपोत्क्षेपः शक्रस्तवपाठश्च । पुनः पुष्पाञ्जलिं गृहीत्वा वसन्ततिलकोपजाती पठेत् । “जन्मन्यनन्तसुखदे मुवनेश्वरस्य, सुत्रामभिः कनकशैलशिर:शिलायाम् । RRARIHARASHISHASHREE Jain Education For Private & Personal Use Only UVI Jaw.jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy