________________
आचार- दिनकरः
विभागः १ व्रतारोप.
॥ ६३॥
प्रतिदिनं वृद्धिं गतं मङ्गलम् । तत्संप्रत्युपनीतपूजनविधौ विश्वात्मनामहतां, भूयान्मङ्गलमक्षयं च जगते स्व- स्त्यस्तु सङ्घाय च ॥४॥” इति वृत्तचतुष्टयेन मङ्गलप्रदीपोल्लासः। ततः शक्रस्तवपाठः । इति जिनार्च- नविधिः। अथ कश्चनानि श्राद्धो निर्भराहद्भक्तिनित्यं पर्वणि कार्यान्तरे वा जिनस्नानं चिकीर्षति तस्य चायं विधिः । पूर्वस्नानपीठे पूर्वोक्तप्रकारेण दिकपालग्रहान्यदेवतापूजनवर्जितेन जिनप्रतिमां संपूज्य तथारात्रिकं विधाय मङ्गलदीपवर्जितं श्राद्धः पूर्वोपचारयुक्तो गुरुसमक्षं सधे मिलिते चतुर्विधे गीतवाद्याद्युत्सवे पुष्पाजलिं करे गृहीत्वा-“नमो अरिहंताणं नमोऽहत्सिद्धा. वृत्तद्वयं शार्दूलमालिनीरूपं (पठेत् ) "कल्याणं कुलवृद्धिकारि कुशलश्लाघारीमत्यदभुतं, सर्वाघप्रतिघातनं गुणगणालङ्कारविभ्राजितम् । कान्तिश्रीपरिरंभणप्रतिनिधिप्रख्यं जयत्यहतां, ध्यानं दानवमानवैविरचितं सर्वार्थसंसिद्धये ॥१॥ भुवनभवनपापध्वान्तदीपायमानं, परमतपरिघातप्रत्यनीकायमानम् । धृतिकुवलयनेत्रावश्यमंत्रायमाणं, जयति जिनपतीनां ध्यानमभ्युत्तमानाम् ॥२॥” इति पुष्पाञ्जलिक्षेपः। “कर्पूरसिल्हाधिककाकतुण्डकस्तृरिकाचन्दननन्दनीयः । धूपो जिनाधीश्वरपूजनेऽत्र सर्वाणि पापानि दहत्वजस्रम् ॥१॥" अनेन वृत्तेन सर्वपुष्पाञ्जल्यन्तराले धूपोत्क्षेपः शक्रस्तवपाठश्च । ततो जलकलशं गृहीत्वा श्लोकवसन्ततिलके पटेत्-"केवली भगवानेकः स्याहादी मण्डनैर्विना । विनापि परिवारेण वन्द्यते प्रभुतोर्जितः॥१॥ तस्येशितुः प्रतिनिधिः सहजत्रियादयः पुष्पैविनापि हि विना वसनप्रतानैः। गन्धैर्विना मणिमयामरणैविनापि लोकोत्तरं किमपि दृष्टिसुखं ददाति
Jain Educati
o
nal
I
For Private & Personal Use Only
Jawww.jainelibrary.org