________________
मनांसि ॥२॥ देवेन्द्रैः कृतकेवले जिनपतौ, सानन्दभक्त्यानतैः । सन्देहव्यपरोपणक्षमशुभव्याख्यानबुद्धा- | शयः । आमोदान्वितपारिजातकुसुमैर्यत्स्वामिपादाग्रतो । मुक्तः स प्रतनोतु चिन्मयहृदां, भद्राणि पुष्पाअलिः॥३॥” इति वृत्तत्रयेण पुष्पाञ्जलित्रयक्षेपः । “लावण्यपुण्याङ्गभृतोऽहतो यस्तददृष्टिभावं सहसैव धत्ते । स विश्वभक्षुलवणावतारो गर्भावतारं सुधियां विहन्तु ॥१॥ लावण्यैकनिधेविश्वभत्तुंस्तवृद्धिहेतुकृत् । लवणोत्तारणं कुर्याद्भवसागरतारणम् ॥२॥” इति वृत्तद्वयेन द्विवेलं लवणोत्तारणं । "सक्षारतां सदासक्तां निहन्तुमिव सोद्यमः । लवणाधिलवणांबुमिषात्ते सेवते पदौ ॥१॥” इति लवणमिश्रपानीयोसारणं । "भुवनजनपवित्रताप्रमोदप्रणयनजीवनकारणं गरीयः । जलमविकलमस्तु तीर्थनाथक्रमसंस्पशि सुखावहं जनानाम् ॥१॥" अनेन केवलजलप्रक्षेपः । “सप्तभीतिविघाताह सप्तव्यसननाशकृत् । यत्ससनरकद्वारसप्ताररि(ति)तुलां गतम् ॥१॥ सप्ताङ्गराज्यफलदानकृतप्रमोदं तत्सप्ततत्त्वविदनन्तकृतप्रबोधम् । तच्छकहस्तइतसङ्गतसप्तदीपमारात्रिकं भवतु सप्तमसदगुणाय ॥२॥” इति आरात्रिकावतरणं । “विश्वत्रयभवैजीवैः सदेवासुरमानवैः । चिन्मङ्गलं श्रीजिनेन्द्रात्प्रार्थनीयं दिने दिने ॥१॥ यन्मङ्गलं भगवतः प्रथमाईतः श्रीसंयोजने प्रतिबभूव विवाहकाले। सर्वसुरासुरवधूमुखगीयमानं सप्तर्षिभिश्च सुमनोभिरुदीर्यमाणं ॥२॥ दास्यं गतेषु सकलेषु सुरासुरेषु, राज्येऽर्हतः प्रथमसृष्टिकृतो यदासीत् । सन्मङ्गलं मिथुनपाणिगतीर्थवारिपादाभिषेकविधिना न्युपचीयमानम् ॥३॥ यद्विश्वाधिपतेः समस्ततनुभृत्संसारनिस्तारणे, तीर्थे पुष्टिमुपेयुषि
२
X
Jain Education
ww.jainelibrary.org
For Private & Personal Use Only
anal