________________
तान् कलशान करे दधति । ततस्ते च स्वस्वप्रक्षानुसारेण जिनजन्माभिषेकाङ्कितस्नात्रस्तोत्राणि सजिनस्तुतिषट्पदानि पठन्ति । ततः शालवृत्तं-"जाते जन्मनि सर्वविष्टपपतेरिन्द्रादयो निर्जरा, नीत्वा तं करसंपुटेन बहुभिः सार्द्ध विशिष्टोत्सवे । शृङ्गे मेरुमहीधरस्य मिलिते सानन्ददेवीगणे स्नात्रारंभमुपानयन्ति बहुधा कुंभाम्बुगन्धादिकम् ॥ १॥ आर्या । योजनमुखान रजतनिष्कमयान्मिश्रधातुमृद्रचितान । दधते | कलशान ससा, तेषां युगषट्खदन्ति (८०६४) मिता ॥२॥ आर्या । वापीकूपहृदांबुधितडागपल्वलनदीझरादिभ्यः। आनीतैविमलजलैस्तानधिकं पूरयन्ति च ते ॥३॥ शार्दूलवृत्तम् । कस्तूरीघनसारकुङ्कमसुराः श्रीखण्डककोलकै हीवेरादिसुगन्धवस्तुभिरलं कुर्वन्ति तत्संवरम् । देवेन्द्रा वरपारिजातबकुल श्रीपुष्पजातीजपा मालाभिः कलशाननानि दधते संप्राप्तहारस्रजः ॥ ४॥ ईशानाधिपतेनिजाङ्ककुहरे, संस्थापितं स्वा- | मिनं, सौधर्माधिपनिर्मिताभ्दुतचतुःप्रांशक्षशृङ्गोद्गतैः धारावारिभरैः शशाङ्कविमलैः, सिञ्चन्त्यनन्यातयः, शेषाश्चैव सुराप्सरःसमुदयाः कुर्वन्ति कौतृहलम् ॥ ५॥ वसन्ततिलकावृत्तम् । वीणामृदंगतिमिलाईकराहनूर ढकाहडपणवस्फुटकाहलाभिः । सदेणुझज्झरकदुन्दुभिधू (षु) णीभिर्वाद्यैः सजन्ति सकलाप्सरसो विनोदम् ॥ ६॥ श्लोकः । शेषाः सुरेश्वरास्तत्र, गृहीत्वा करसंपुटैः । कलशांत्रिजगन्नाथं स्नपयन्ति महामुदः ॥७॥ शाईलवृत्तम् । तस्मिन् तादृश उत्सवे वयमपि स्वर्लोकसंवासिनो भ्रान्ता जन्मविवर्त्तनेन विहित
१ सेचनकदाई अङ्गाकृति पीचकारीतिलो के प्रसिद्धमन्यतमपात्रम्. २. अवानन्त्यातवा अनन्यातयो वा पाठान्तरं प्रतिभाति । आतवशब्दो हिंसापर्यायः.
Jan Education in
For Private & Personal use only
M
ainelibrary.org