SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ ॐ नमः श्रीमहाश्वेतेन्द्रदेवीभ्यः श्रीमहाश्वेतेन्द्रदेव्यः सा० शे०५०॥"अशोकनवपुष्पालीरक्तदेहरुचोऽधिकम् । कुन्देन्दुधवलाच्छाया जयन्ति पतगस्त्रियः ॥१॥" ॐ नमः श्रीपतगेन्द्रदेवीभ्य श्रीपतगेन्द्रदेव्यः सा.शे. ॥५१॥ "कामिन्यः पतगरतेः स्फुटविद्रमतेजसः। विशुद्धवसनाः सन्तु सर्वसंघमनोमुदे ॥१॥" नमः श्रीपतगरतीन्द्रदेवीभ्झः श्रीपतगरतीन्द्रदेव्यः सा० शे०। ५२। “प्रदीप्तदेहरुग्ध्वस्तध्वान्तसंहतयः सिताः। रक्ताभवसनाः सूर्यचकोराक्ष्यो महामुदे ॥१॥" ॐ नमः श्रीसूर्येन्द्रदेवीभ्यः श्रीसूर्येन्द्रदेव्यः सा० शे०५३। "सुधागिरः सुधाघाराः सुधादेहाः सुधाहृदः। सुधाकरस्त्रियः सन्तु स्नाऽस्मिन् प्रेकिरत्सुधाः॥१॥"ॐ नमः श्रीचन्द्रेन्द्रदेवीभ्यः श्रीचन्द्रेन्द्रदेव्यः मा० शे०५४ “पौलोमीप्रमुखाः शक्रमहिष्यः काञ्चनत्विषः। पीताम्बरा जिनार्चायां सन्तु संदृप्तकल्पनाः ॥ १॥" ॐ नमः श्रीसौधर्मशक्रेन्द्रदेवीभ्यः श्रीसौधर्मशकेन्द्रदेव्यः सा० शे०५५। "गौरीप्रभृतयो गौरकान्तयः कान्तसंगताः । देव्य ईशाननाथस्य सन्तु सन्तापहानये ॥१॥" ॐ नमः श्रीईशानेन्द्रदेवीभ्यः श्रीईशानेन्द्रदेव्यः सा० शे० । ५६ । सनत्कुमारादीन्द्राणां देव्यो न सन्ति । यत उक्तमागमे-"उववाओ देवीणं कप्पदुगं जाव पुरओ सहस्सारो। गमणागमणं नत्थि अच्चुअपरओ सुराणं पि ॥१॥” अतः सनत्कुमारादीन्द्राणां परिजनपूजैव, सा चेन्द्रपूजासहचारिणी, तथा व्यन्तरज्योतिकेन्द्राः त्रायस्त्रिंशल्लोकपालजिताः पठनीयाः, शुक्रादिकल्पेन्द्राः कैल्बिषिकार्वाजताः पठनीयाः, अत्रच १ प्रक्षरत्सुधाः इति पाठः । Jain Education n al For Private & Personal Use Only now.jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy