________________
आचारदिनकरः
GANGSIOSCA
॥१८५॥
जदृशः शशाङ्ककिदणोज्ज्वलाः । रक्ताम्बरा वरं सर्वसङ्घस्य ददतां सदा ॥१॥" ॐ नमः श्रीऋषिपालेन्द्रदेवीभ्यः श्रीऋषिपालेन्द्रदेव्यः सा. शे०॥४२॥ "शोज्ज्वलमनोज्ञाङ्गयः स्नातशेषाभवाससः। ईश्वरस्य प्रियतमाः सङ्के कुर्वन्तु मङ्गलम् ॥१॥"ॐ नमः ईश्वरेन्द्रदेवीभ्यः श्रीईश्वरेन्द्रदेव्यः सा शे०४३। "क्षीराब्धिगौराः काशाभवाससो वारिजाननाः । महेश्वरस्य दयिता दयां कुर्वन्तु देहिषु ॥१॥” ॐ नमः श्रीमहेश्वरेन्द्रदेवीभ्यः श्रीमहेन्द्रदेव्यः सा० शे०॥४४॥ "सुवर्णवर्णनीयाङ्गयो मेचकाम्बरडम्बराः।सुवक्षसः सुवक्षोजाः कान्ता यच्छन्तु वाच्छितम् ॥१॥" ॐ नमः श्रीसुवक्षइन्द्रदेवीभ्यः श्रीसुवक्षइन्द्रदेव्यः सा.शे०।४५। "विशालहारिद्ररुचः सुनीलसिचया अपि । विशालदेव्यः कुर्वन्तु सर्वापत्क्षणनं क्षणात् ॥१॥"ॐ नमः श्रीविशालेन्द्रदेवीभ्य श्रीविशालेन्द्रदेव्यः सा. शे० ४६। “अतसीपुष्पसंकाशैरङ्गैः शूच्यः शुभेङ्गिताः । पीताम्बरधरा हासविलासिन्यः समाहिताः ॥१॥"ॐ नमः श्रीहासेन्द्रदेवीभ्यः श्रीहासेन्द्रदेव्यः सा. शे० ।४७। "नीलाकान्तिकलिताः शातकुम्भाभवाससः। श्रीहास्यरतिकामिन्यः कामितं पूरयन्तु नः ॥१॥" नमः श्रीहास्यरतीन्द्रदेवीभ्यः श्रीहास्थरतीन्द्रदेव्यः सा. शे० ॥४८॥ क्षीराम्भोनिधिनिर्गच्छच्छेषाभतनुवाससः। श्वेताम्बुजेक्षणाः शत्रन क्षपयन्तु मनीषिणाम् ॥ १॥" ॐ नमः श्रीश्वतेन्द्रदेवीभ्यः श्रीश्वेतेन्द्रदेव्यः सा० शे०४९। शेषाहिदशनज्योतिय॒तवासोविभूषिताः । शरत्तारकदेहाश्च महाश्वेतस्त्रियो मुदे ॥१॥"
१ शङ्खाभवाससः इति पाठः ।
R
RORE
॥१८५॥
Jan Education
For Private & Personal use only