SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ श्रीअहिकायेन्द्रदेवीभ्यः श्रीअहिकायेन्द्रदेव्यः सा० शे०।३३। “महाकायस्त्रियः श्यामकमनीयाङ्गराजिताः। पीताम्बराश्च सङ्घस्य कुर्वन्तु कुलबर्द्धनम् ॥१॥” ॐ नमः श्रीमहाकायेन्द्रदेवीभ्यः श्रीमहाकायेन्द्रदेव्यः सा. शे०।३४। “वीणाकराः श्यामरुचः कौसुम्भवसनावृताः । सन्तु गीतरतेर्देव्यः ससंगीता जिनार्चने ॥१॥" ॐ नमः श्रीगीतरतीन्द्रदेवीभ्यः श्रीगीतरतीन्द्रदेव्यः सा० शे०।३५। "श्रीमद्गीतयशोदेव्यः श्यामाः संगीतसंगताः। कुरुविन्दारुणसिचः सन्तु संतापशान्तये ॥१॥"ॐ नमः श्रीगीतयशइन्द्रदेवीभ्यः श्रीगीतयशइन्द्रदेव्यः सा० शे० ॥३६॥ मौक्तिकप्रख्यवपुषो नीलाम्बरमनोहराः । देव्यः संनिहितेन्द्रस्य सन्तु संनिहिता इह ॥१॥” ॐ नमः श्रीसंनिहितेन्द्र देवीभ्यः श्रोसनिहितेन्द्र देव्यः सा. शे० ॥३७॥ "नवोद्यत्पारदरुचो राजावर्ताभवाससः। सन्मानकान्ताः कीर्ति नः कुर्वन्तु कुशलप्रदाः॥१॥ ॐ नमः श्रीसन्मानेन्द्रदेवीभ्यः श्रीसन्मानेन्द्रदेव्यः सा० शे०३८। “कृतमालपुष्पमालावर्णा हरितवाससः। धातुर्विद्धतां कान्ताः कमनीयार्चनामतिम् ॥ १॥"ॐ नमः श्रीधात्रिन्द्रदेवीभ्यः श्रीधात्रिन्द्रदेव्यः सा० शे०।३९ । "संतप्तकाश्चनरुचः प्रियगुप्रभनक्तकाः। जिनार्चनेषु दद्यासुविधातुर्वल्लभा बलम् ॥१॥"ॐ नमः श्रीविधात्रिन्द्रदेवीभ्यः श्रीविघात्रिन्द्रदेव्यः सा० शे०४०। “चन्द्रकान्ताभकायाढया मञ्जिष्ठासिचवादभुताः । ऋषिपत्न्य ऋषीन्द्राणां सन्तु व्रतमतिप्रदाः॥१॥"ॐ नमः श्रीऋषीन्द्रदेवीभ्यः श्रीऋषीन्द्रदेव्यः सा० शे० ।४१। ऋषिपालाम्बु १ कन्ति न इति पाठः । 6 Jain Educati rational For Private & Personal Use Only www.jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy