________________
आचार
दिनकरः
॥ १८४॥
Jain Education Internatio
राश्च प्रतिरूपस्त्रियः श्रिये ॥ १ ॥ ॐ नमः श्रीप्रतिरूपेन्द्रदेवीभ्यः श्रीप्रतिरूपेन्द्रदेव्यः सा० शे० । २४ । "शातकुम्भनिभैर्वत्रैः कलिताः श्यामलत्विषः । पूर्णभद्रस्त्रियः पूर्णभद्रं कुर्वन्तु सर्वतः ॥ १ ॥ " ँ नमः श्रीपूर्ण भद्रेन्द्रदेवीभ्यः श्रीपूर्ण भद्रदेव्यः सा० शे० । २५ । “नवार्क कर संस्पृष्टतमालोत्तममृर्तयः । कर्पूरोपमवस्त्राच मणिभद्राङ्गनाः श्रिये ॥ १ ॥ " उँ नमः श्रीमाणिभद्र देवीभ्यः श्रीमाणिभद्रदेव्यः सा० शे० । २६ । "चन्द्रकान्तप्रतीकाशसप्रकाशवपुर्धराः । नीलाम्बरा भीमनार्यः सन्तु सर्वार्थसिद्धये ॥ १ ॥ ॐ नमः श्री भीमेन्द्रदेवोभ्यः श्री भीमेन्द्रदेव्यः सा० शे० । २७ । “क्षीरोदद्धिक्षीरधौतमुक्ताहारसमप्रभाः । इन्द्रनीलोपमसिचो महाभीमस्त्रियाः ॥ १ ॥ " नमः श्रीमहाभीमेन्द्र देवीभ्यः श्रीमहाभीमेन्द्रदेव्यः सा० शे० । २८ । “प्रियगुरङ्गाङ्गरुचः स्फटिकोज्ज्वलवाससः । प्राणेश्वर्यः किंनरस्य कुर्वन्तु कुशलं सताम् ॥ १ ॥ ॐ नमः श्रीकिंनरेन्द्रदेवीभ्यः श्रीकिंनरेन्द्रदेव्यः सा० शे० | २०| "नीलकायरुचः कान्ताः कान्ताः किंपुरुषस्य च । चन्द्रोज्ज्वलाच्छादधराः सन्तु विघ्नभिदाकृतः ॥ १ ॥ ” नमः श्रीकिंपुरुषेन्द्रदेवीभ्यः श्रीकिंपुरुषेन्द्रदेव्यः सा० शे० |३०| “सत्कुन्दकलिकाजालवलक्षतनुतेजसः । नीलवस्त्राः सत्पुरुषवशा वाञ्छितदायिकाः ॥ १॥" ॐ नमः श्रीसत्पुरुषेन्द्रदेवीभ्यः श्रीसत्पुरुषेन्द्रदेव्यः सा० शे० । ३१ | " महापुरुषदेव्यस्तु शङ्खोज्ज्वलतनूधराः । प्रियङ्गुप्रियवर्णाभवस्त्राः सन्त्वत्र संस्थिताः ॥ १॥" ॐ नमः श्रीमहापुरुषेन्द्रदेवीभ्यः श्रीमहापुरुषेन्द्रदेव्यः सा० शे० |३२| “अन्तरिक्षप्रख्यरुचो धृतपीताम्बरस्रजः । अहिकायमहिष्यस्तु घ्नन्तु विघ्नं जिनाचने || १ ||” नमः
For Private & Personal Use Only
॥१८४
library.org