________________
SANSARANAMANGOCALCOST
विवाहलग्ने प्राप्ते वरे श्वशुरगृहं प्रविष्टे षडाचारकरणं । पूर्वमङ्गणे आसनदानं, श्वशुरः कथयति, "विष्टरं | प्रतिगृहाण ।” वरः कथयति, “ॐ प्रतिगृह्णाभि" इत्यासने उपविशति । ततः श्वशुरो वरस्य पादौ प्रक्षालयेत्। ततोऽर्घदानं दधिचन्दनाक्षतदूर्वांकुशपुप्पश्वेतसर्षपजलैः श्वसुरो जामात्रे अर्घ ददाति। तथाचमनदान। ततो गन्धाक्षतपूजातिलककरणं ततो मधुपर्कप्राशनं इति विष्टरवाद्यार्थ्याचमनीयगन्धमधुपर्कैः षडाचाराः। ततो गृहान्तः वधूवरयोः परस्परं दृष्टिसंयोगः परस्परं यो मग्रहणं शेषं पूर्ववत्-"इति देशकुलाचारैर्विवाहस्थ विधिः परः। विधेयश्च स्वसंपत्तिबन्धपक्षानुसारतः ॥१॥ मृलशास्त्रं समालोक्य विधिरेष प्रदर्शितः स्वदेशकुलजाचारः परो ज्ञेयो महात्मभिः ॥२॥ वरकार्य रात्रिमातृकुलदेव्यादिपूजनम् । स्वस्ववंशानुसारेण विधेयं स्याद्यथाविधि ॥ ३ ॥ वेद्यानयनकर्मापि तथा मण्डपबन्धनम् । कुलवृद्धादिवचनैविधेयं विधिवेदिभिः ॥४॥ कार्यः कङ्कणबन्धस्तु विवाहादौ कुलोचितः । विवाहान्ते तस्य मोक्षः कार्यो वृद्धगिरा परम् ॥५॥ ऊर्गामयं सूत्रमयं कौशेयममित्यपि । परे मुञ्जमयं प्राहः कङ्कणं कुलयुक्तितः ॥६॥ केचिन्मातृगृहे प्राहुर्दपत्योः करबन्धनम् । मधुपर्काशनात्पश्चात्परे वेद्यासनस्थयोः॥७॥ अग्निप्रदक्षिणाकाले शिलालोष्ट्वोः पदेन च । वश्वाः स्पर्शनमित्याहुः परे नैव च किश्चन ॥ ८॥ क्वचिन देशान्तरे चैव वरकन्यासमागमे । विवाहमाहुः कुत्रापि तयोरञ्चलकर्षणात् ॥९॥ देशाचारे विवाहान्नम्पदासं च गानतः । मिथः कुन्ति महिला ज्ञेयो देशकुलादितः॥१०॥ पितृमातृगिरा यस्तु सङ्गमो वरकन्ययोज्ञेयोः विवाहधर्मः स विधिना येन केनचित्
॥ क्वचित देशात
मिथः कुदान्तचित्र
Jan Education in
For Private & Personal Use Only
plainelibrary.org