SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ आचारः दिनकर विभागः गणिपदप्रदान विधिः ॥१२१॥ हिंपि न एसो संसाराडविमहाकडिल्लंमि । सिद्धिपुरसत्यवाहो जत्तेण खणंपि मोत्तव्यो ॥ ११॥ नयपडिकूलेअव्वं बयणं एयस्स नाणरासिस्स । एवं गिहवासचाओ जं सफलो होइ तुम्हाणं ॥ १२॥ इहरा परमगुरूणं आणाभंगो निसेविओ होइ । विहला य हंति तम्मी नियमा इहलोअ परलोअ॥ १३ ॥ ता कुलवहुनाएणं कज्जे निभच्छिएहिवि कहिंचि । एअस्स पायमूलं आमरणं तं न मोत्तव्वं ॥ १४ ॥ नाणस्स होइ भागी थिरयरओ दसणे चरित्ते य धन्ना आवकहाए गुरुकुलवासं न मुंचंति ॥ १५ ॥ एवं चिय वयणीणं अणुसहि कुगइ एस्थ आयरिओ। तह अज चंदणमिगावईण साहेइ परमगुणे ॥ १६॥” ततः उपबृंहणानन्तरं साधवः सूरेः पुस्तकोपकरणागुपदां कुर्वन्ति । श्रावकाच दशाहं सद्य पूजादि महोत्सवं कुर्वन्ति, | अष्टाहिकास्नानादि च । गुरुश्चोपबृंहणां कृत्वा शेषशिष्याणां तदुपासनविनयानुशास्ति करोति । CAREKAR SHASHBARSऊन अथ यतीनां द्वादशप्रतिमोहनविधिः । तत्र च यतिप्रतिमा द्वादश, ताश्च दुःषमाकाले दुष्कराः सेवार्तसंहननवशात, धैर्यबलपरीषहसहनाभावाच्च । तथापि श्रीआर्यमहागिरेजिनकल्पतुलनान्यायेन कश्चनापि धृतिमान् धीरो मुनिः कियतीरपि प्रतिमाः साधयति, तदर्थ तदिधिरभिधीयते । ताश्च प्रतिमा द्वादश यथा-"मासाइ सर्तता पढमा दुतइय सत्तरा ॥१२१॥ Jain Education in For Private & Personal Use Only Painelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy