________________
आ. दि.२१
Jain Education Inte
संसारसागरोत्तारी विमोक्तव्यः कदाचन ॥ ९ ॥ प्रतिकूलं न कर्तव्यमनुकूलरतैः सदा । भाव्यमस्य गृहत्यागो येन वः सफलो भवेत् ॥ १० ॥ अन्यथा जन्तुबन्धूनामाज्ञालोपः कृतो भवेत् । ततो विडम्बना शेषा भवेद परत्र च ॥ ११ ॥ ततः कुलवधून्यायात् कार्ये निर्भर्टिसतैरपि । यावज्जीवं न मोक्तव्यं पादमूलममुष्य भोः ॥ १२ ॥ ते ज्ञानभाजनं धन्यास्ते सद्दर्शननिर्मलाः । ते निष्प्रकम्पचारित्रा ये यदा गुरुसेविनः ॥ १३ ॥ धन्नोसि तुमं नायं जिणवयणं जेण सच्चदुक्खहरं । ता संममिमं भवता पउंजियध्वं सया कालं ॥ ॥ १ ॥ इह गउरिणं च परमं असंमजोगो य जोगओ अवरो । तात ह इह जइअवं जह एतो केवलं होइ ॥ २ ॥ परमो य एस हेऊ केवलनाणस्स अन्नपाणीणं । मोहावणयणओ तह संवेगाईसभावेणं ॥ ३ ॥ उत्तममियं पयं जिणवरेहिं लोगुत्तमेहिं पन्नत्तं । उत्तमफलसंचणयं उत्तमजणसेविअं लोए ॥ ४ ॥ धन्नाणनिवेसिजाइ धन्ना गच्छंति पारमेयस्स । गंतुं इमस्स पारं पारं वच्चेति दुक्खाणं ॥ ५ ॥ संपाविऊण परमे नाणाई दुहिअतायणसमत्थे । भवभयभीयाण दर्द ताणं जो कुणइ सो धन्नो || ६ || अन्नाण वाहिगहिया जवि न समं इहाउरा हुंति, तहवि पुण भाववेज्जा तेसिं अवर्णेति तं वाहिं ॥ ७ ॥ ता तंसि भाववेज्जो भवदुक्खनिवीडिया तुहं एए । हंदि सरणं पवना मोएयव्वा पयत्तेणं ॥ ८ ॥ मोएइ अप्पमत्तो परहिअकरणंमि निचजुत्तो। भवसोक्खापविद्धो पडिबद्धो मोक्ख सोक्खम्मि ॥ ९ ॥ ता एरिसोचिय तुमं तहवि अभणिओसि समयनीईए । निययावत्थासरिसं भवया निच्चपि कायव्वं ॥ १० ॥" अथ शिष्यशिक्षादानम् "तुभे
For Private & Personal Use Only
anelibrary.org