________________
आचारः
दिनकरः
॥१२०॥
Jain Education
नाम.... नित्थारपारगाहोह । त्रणवार नाम स्थापन करे। गुरु आसनथी उठे। नवीन सूरिने आसने बेसारी - वंदन करे | मुहपत्ति पलेवी वांदणां दइ अभुट्टिओ द्वादशावर्त वंदन करे । नूतनसूरिने व्याख्याननो आदेश आये ॥ नूतनसूरि संक्षिप्त व्याख्यान आपे । निषद्याथी उभा थइ । खमा० सज्झाय करे । खमा० इच्छ० भगवन् पसाय करी हितशिक्षा प्रसाद करशोजी गुरु नवीनरि तथा संघने हितशिक्षा आपे । खमा० सचित अचित्तरज० तथा क्षुद्रोइद्रवन्ना काउ० करे । खमा० अवधि० आशा० मि० दु० ॥ सज्झायपाटली करी वाजते गाजते दहेरासरे जाय-देववन्दन करे। उपाश्रये आवी सूरिमन्त्रनो जाप १०८ बार करे ।। asardar ji करोति । यथा - "धन्यस्त्वं येन विज्ञातः संसारगिरिदारकः । वज्रवद्दुर्भिदश्चायं महाभाग जिनागमः ॥ १ ॥ इदं चारोपितं यत्ते पदं सत्संपदां पदम् । अत्युत्तममिदं लोके महासत्वनिषेवितम् ॥ २ ॥ धन्येभ्यो दीयते तात धन्या एवास्य पारगाः । गत्वास्य पारं ते धन्याः पारं गच्छन्ति संसृतेः ॥ ३ ॥
संसारकान्तात् समर्थस्थ विमोचने । साधुवृन्दमिदं सर्व भवत्श्चरणागतम् ॥ ४ ॥ संप्राप्य गुणसंदोह निर्मल परमेश्वरम् | त्राणं संसारभीतानां धन्याः कुर्वन्ति देहिनाम् ॥ ५ ॥ तदेते भावरोगार्तांस्त्वं च भावभिवरः । अतस्त्वयामी सजीवा मोचनीयाः प्रयत्नतः ॥ ६ ॥ गुरुश्च मोचयत्येतानप्रमत्तो हितोद्यतः । बद्धलक्षो दृढं मोक्षे निःस्पृहो भव चारके ॥ ७ ॥ कल्पोयमिति कृत्वा त्वमीदृशोपि प्रणोदितः । निजावस्थानुरूपं हि चेष्टितव्यं सदा त्वया ॥ ८ ॥ अथ शिष्यशिक्षणम् " युष्माभिरपि नैवैष सुस्थवोहित्यसन्निभः ।
For Private & Personal Use Only
विभागः २
गणिपद
प्रदान
विधिः
॥१२०॥
v.jainelibrary.org