SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ इंदी । अहराई इगराई भिक्खूपडिमाण बारसगं ॥१॥" एकमासिकी १ द्वैमासिकी २ त्रैमासिकी ३ चातुमौसिकी ४ पाश्चमासिकी ६षाण्मासिकी ६ साप्तमासिकी ७ पुनः साप्तरात्रिकी ८ साप्तरात्रिकी पुनः साप्तरात्रिकी १० अहोरात्रिकी ११ एकरात्रिकी १२ चेति द्वादशयतिप्रतिमाः । प्रतिमोहनयोग्यमुनिलक्षणं यथा-"संपूर्णविद्यो धृतिमान् वज्रसंहननं वहन् । महासत्वो जिनमते सम्यग् ज्ञाता स्थिराशयः ॥१॥ गुर्वनुज्ञां वहन् चित्ते श्रुताभिगमतत्त्ववित् । विसृष्टदेहो धीरश्च जिनकल्पाहशक्तिभाक् ॥ २॥ परीषहसहो दान्तो गच्छेपि ममतां त्यजन् । दोषधातुप्रकोपेपि न वहन् रागसंभवम् ॥३॥ अव्यञ्जनं रसत्यक्तं पानानं क्वापि कल्पयन् । ईदृशोहति शुद्धात्मा प्रतिमोदहनं मुनिः॥४॥” प्रतिमोहनविधिर्यथा-"सर्वगच्छपरित्यागो निर्ममत्वं च साधुषु । पुस्तकेषु च पात्रेषु वस्त्रेषु वसतावपि ॥ ५ ॥ रसोज्झितस्य भक्तस्य ग्रहणं वनवासिता । अक्षोभो वज्रपातेपि निर्भयत्वं हरावपि ॥६॥ अलोभो निजदेहेपि सुखित्वं यातनास्वपि । शीतेऽप्रकम्पो माघेपि तापेऽतापो तपेऽपिहि। ॥ ७॥ तृड्डद्गमेपि नमूच्छर्य नैष्क्रोधं देहतक्षके । अविस्मयत्वं सर्वत्र चक्रिशकद्धिदर्शने ॥ ८॥ हास्यादिषट्यागश्च सर्वभावेष्वलोभता। इत्यादि चर्या सर्वत्र प्रतिमोरहने मता ॥९॥" इति सर्वप्रतिमोहनचर्या । "मृध्रुवचरक्षिप्रैारैौमं शनि विना । आद्याटनतपोनन्द्यालोचनादिषु भं शुभम् ॥ १॥” ईदृशे चन्द्रबले प्रतिमारम्भः। सर्वासु प्रतिमासु एषैव चर्या, प्रथमा प्रतिमा एकमासिको सा चैकमास वोढव्या, अरण्ये स्थितः साधुरेकमासं सदाकायोत्सर्गकारी न किश्चित् चिन्तयन् SS Jain Education a l For Private & Personal Use Only M ainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy