________________
२४ तवोनिरओ । २५ । सुसरीरो २६ सुप्पइभो २७ चाईओ २८ आणंदओ २९ चक्खो ३०॥ ३॥ गंभीरो ३१ अणुवत्ती ३२ पडिवनयपालगो ३३ थिरो ३४ धीरो ३५ । उचियन्नं ३६ सूरीणं छत्तीसगुणा सुअक्खाया ॥४॥" ईदृशे गुरौ पितृपरंपरामानिते तदभावेऽन्यस्मिन् गुरुगुणयुक्त प्राप्ते गृहिणो व्रतारोपविधियुज्यते ।
स चायं संस्कारचतुर्दशकसंस्कृतो गृही गृहिधर्माय कल्पते। यत उक्तभागमे-"धम्मरयणस्सजुग्गो अक्खुद्दो है१ रूववं २ पगइसोमो ३ । लोअप्पिओ ४ अकूरो ५ भीरू ६ असढो ७ सुदप्पिणो ८॥१॥ लज्जालुओ९
दयालू १० मज्झत्थो ११ सोमदिहि १२ गुणरागी १३ । सक्कहसपक्वहुत्तो १४ सुदीहदंसी १५ विसेसन्नू १६॥२॥ बुडाणुगो १७ विणीओ १८ कयन्नुओ १९ परहिअस्थकारी २० अ । तह चेव लद्धलक्खो २१ इगवीसगुणो हवइ सड्रो ॥३॥” योगशास्त्रे श्रीहेमचन्द्राचार्योक्तिर्यथा-"न्यायसंपन्नविभवः शिष्टाचारप्रशंसकः। कुलशीलसमैः सार्द्ध कृतोद्वाहोऽन्यगोत्रजैः॥१॥पापभीरुः प्रसिद्धं च देशाचारं समाचरन् । अवर्णवादी न क्वापि राजादिषु विशेषतः॥२॥ अनतिव्यक्तगुप्ते च स्थाने सुप्रातिवेश्मिके। अनेकनिर्गमद्वारे विवर्जितनिकेतनः॥३॥ कृतसङ्गः सदाचारैर्मातापित्रोश्च पूजकःलजन्नुपप्लुतं स्थानमप्रवृत्तश्च गर्हिते॥४॥व्ययमायोचितं कुर्वन् वेषं वित्तानुसारतः। अष्टभिर्धीगुणैर्युक्तः शृण्वानो धर्ममन्वहम्॥६॥अजीर्णे भोजनत्यागी काले भोक्ता च सात्म्यतः । अन्योऽन्याप्रतिबन्धेन त्रिवर्गमपि साधयन् ॥६॥ यथावदतिथौ साधो दीने च प्रतिपत्तिकृत् ।
१ शिष्टाचारनिन्दादरैस्समगोविवाहसमर्थनपरैश्च युगप्रधानश्रीहेमचन्द्राचार्यमतं द्रष्टव्यम् ।
आ.दि.८
२२
Jain Education Inter
For Private & Personal Use Only
belibrary.org