SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ २४ तवोनिरओ । २५ । सुसरीरो २६ सुप्पइभो २७ चाईओ २८ आणंदओ २९ चक्खो ३०॥ ३॥ गंभीरो ३१ अणुवत्ती ३२ पडिवनयपालगो ३३ थिरो ३४ धीरो ३५ । उचियन्नं ३६ सूरीणं छत्तीसगुणा सुअक्खाया ॥४॥" ईदृशे गुरौ पितृपरंपरामानिते तदभावेऽन्यस्मिन् गुरुगुणयुक्त प्राप्ते गृहिणो व्रतारोपविधियुज्यते । स चायं संस्कारचतुर्दशकसंस्कृतो गृही गृहिधर्माय कल्पते। यत उक्तभागमे-"धम्मरयणस्सजुग्गो अक्खुद्दो है१ रूववं २ पगइसोमो ३ । लोअप्पिओ ४ अकूरो ५ भीरू ६ असढो ७ सुदप्पिणो ८॥१॥ लज्जालुओ९ दयालू १० मज्झत्थो ११ सोमदिहि १२ गुणरागी १३ । सक्कहसपक्वहुत्तो १४ सुदीहदंसी १५ विसेसन्नू १६॥२॥ बुडाणुगो १७ विणीओ १८ कयन्नुओ १९ परहिअस्थकारी २० अ । तह चेव लद्धलक्खो २१ इगवीसगुणो हवइ सड्रो ॥३॥” योगशास्त्रे श्रीहेमचन्द्राचार्योक्तिर्यथा-"न्यायसंपन्नविभवः शिष्टाचारप्रशंसकः। कुलशीलसमैः सार्द्ध कृतोद्वाहोऽन्यगोत्रजैः॥१॥पापभीरुः प्रसिद्धं च देशाचारं समाचरन् । अवर्णवादी न क्वापि राजादिषु विशेषतः॥२॥ अनतिव्यक्तगुप्ते च स्थाने सुप्रातिवेश्मिके। अनेकनिर्गमद्वारे विवर्जितनिकेतनः॥३॥ कृतसङ्गः सदाचारैर्मातापित्रोश्च पूजकःलजन्नुपप्लुतं स्थानमप्रवृत्तश्च गर्हिते॥४॥व्ययमायोचितं कुर्वन् वेषं वित्तानुसारतः। अष्टभिर्धीगुणैर्युक्तः शृण्वानो धर्ममन्वहम्॥६॥अजीर्णे भोजनत्यागी काले भोक्ता च सात्म्यतः । अन्योऽन्याप्रतिबन्धेन त्रिवर्गमपि साधयन् ॥६॥ यथावदतिथौ साधो दीने च प्रतिपत्तिकृत् । १ शिष्टाचारनिन्दादरैस्समगोविवाहसमर्थनपरैश्च युगप्रधानश्रीहेमचन्द्राचार्यमतं द्रष्टव्यम् । आ.दि.८ २२ Jain Education Inter For Private & Personal Use Only belibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy