________________
आचार:
दिनकरः
॥ ४२ ॥
Jain Education Inter
तवय । पई य वावि धम्मेण हुत्तो मोक्खस्स भावणं ॥ १ ॥" अपि च - "बाहसरिकलाकुसला विवेअसहिआ न ते नरा कुसला । सव्वकलाणयवरं जे धम्मकलं ण जाणंति ॥ १ ॥ " परसमयेऽपि - " उपनीतोऽपि पूज्योsपि कलावानपि मानवः । न परत्रेह सौख्यानि प्राप्नोति च कदाचन ॥ १ ॥" अतः सर्वसंस्कारप्रधानभूतो व्रतारोपसंस्कारः कथ्यते, तस्य चायं विधिः - पूर्वे विवाहान्ताः संस्कारा गृह्यगुरुणा जैनब्राह्मणेन क्षुल्लकेन वा भवन्ति, तारोपस्तु निर्ग्रन्थगुरुणा यतिनैव भवति । गुरुगवेषणा यथा - "पञ्चमहव्वयजुत्तो पंचविहायारपाल समत्थो । पंचसमिओ तिगुत्तो छत्तीसगुणो गुरू होई || १ || पडिवो ते अस्सी जुगप्पहा णागमो महुरबको । गंभीरो धीमंतो उवएसपरो स आयरिओ || २ || अपरिस्सावो सोमो संगहसीलो अभिहमईय। अविकत्थणो अचवलो पसंतहि अओ गुरु होई || ३ || कहआ वि जिणवरिंदा पत्ता अयरामरं परं दाउ | आयरिण हियवयणं धारिजइ संपयं सयलं ॥ ४ ॥ " षट्त्रिंशद् गुणा गुरोर्यथा - आयारे १
अविणये २ विक्खवणे चेव होइ बोधच्वे । दोसस्स परीघाए विणए उहेव पडिवत्ती ॥ १ ॥" अथवा“समत्तनाणचरणा पत्तेयं अट्ठ अट्ठ भेइल्ला । बारसभेओ अ तवो सूरिगुणा दुति छत्तीसं ॥ ३ ॥” अथवा"संविग्गो १ मज्झत्थो २ संतो ३ मओ ४ ऊ ५ विक ६ सु संतुस्थो ७ । गीयत्थो ८ कडयोगी ९ भावन्नू १० लद्धिसंपन्न ११ ॥ १ ॥ देसणियो १२ आदेओ १३ मइमं १४ विन्नाणिओ १५ निरववाई १६ । नेमित्ती १७ ओसी १८ उवारी १९ धारणावलिओ २० ॥ २ ॥ बहुदिट्ठो २१ नयनिउणो २२ पिअंबओ २३ सुस्सरो
For Private & Personal Use Only
विभागः १ तारोप.
॥ ४२ ॥
jainelibrary.org