________________
आचार: दिनकरः
विभागः१ उपनयन.
नभक्त्या सम्यक्त्वधृत्या उपासकाचारशक्त्या स्वयमाचरणीयं तेषामसामर्थ्यांद अनुपदेशकत्वात् च रत्नयस्य कारणानुजे न युक्ते अतो वैश्यानां जिनोपवीतमेकाग्रं । शूद्राणां हि ज्ञानदर्शनचारित्ररूपस्य रत्नत्रयस्य स्वयं करणेऽप्यशक्तिः कारणानुमती आस्तां, तेषांमधमजातित्वान्निःसत्वत्वाद अज्ञानत्वाच, अतस्तेषां जिनाज्ञाभूतस्योत्तरीयस्य धारणं । तदपराणां वणिगादीनां देवगुरुधर्मोपासनवेलायां जिनाज्ञारूपा उत्तरासङ्गमुद्रा । जिनोपवीतरूपं यथा स्तनान्तरमात्रं चतुरशोतिगुणमेकं सूत्रं तत् त्रिगुणं कार्य ततोऽपि त्रिगुणं वर्तनीयम्, एतावता एकस्तन्तुः तथैव रीत्या एतादृशं पूर्वोक्तं तत् द्वयं अन्यद्योजनीयं एतावतैकमग्रं । तत्र ब्राह्मणक्षत्रियवैश्यानां त्रयं द्वयमेकं योज्यं । परेषां मते इत्युक्तं-"कृते स्वर्णमयं सूत्रं त्रेतायां रौप्यमेव च । द्वापरे ताम्रसूत्रं च कलौ कार्पासमिष्यते ॥१॥" जिनमते तु सौवर्ण सूत्रं सर्वदा ब्राह्मणादिकमेव क्षत्रियवैश्यानां सदा कार्पासमूत्रमेव। इति जिनोपवीतयुक्तिः॥ अथोपनयनविधिरुच्यते। उपनीयते वर्णक्रमारोहयुक्त्या प्राणी पुष्टिं नीयते इत्युपनयेनं-"श्रवणश्च धनिष्ठा च हस्ते मृगशिस्तथा। अश्विनी रेवती स्वातिश्चित्रा चैव पुनर्वसू ॥१॥ तथा च-सौम्ये पौष्णे वैष्णवे वासवाख्ये हस्तस्वातीत्वाष्ट्रपुप्याश्विनीषु । ऋक्षेऽदित्यां मेखलाबन्धमोक्षो संस्मयेते नूनमाचार्यवयः ॥२॥ गर्भाधानादष्टमे जन्मतो वा मौजीबन्धः शस्यते ब्राह्मणानाम् । राजन्यानां नूनमेकादशाब्दे वैश्यानां च द्वादशे वेदविद्भिः॥३॥ वर्णाधिपे बलोपेते १ अनेन कर्मणेति शेषः ।
For Private & Personal Use Only
॥२०॥
Jain Educatio
n
al
I
O
w
.jainelibrary.org