________________
उपनीतिक्रिया हिता। सर्वेषा वा गुरौ चन्द्र सूर्ये च बलशालिनि॥४॥ शाखाधिपे बलिनि केन्द्रगतेऽथवास्मिन् वारेऽस्य चोपनयनं गदितं द्विजानाम् । नीचस्थितेऽरिगहगे च पराजिते स्यात् जीवे भृगौ श्रुतिविधिः स्मृतिकर्महीना ॥५॥ लग्ने जीवे भार्गवे च त्रिकोणे शुक्रांशस्थे स्याद्विधौ वेदवेदां (?)। सौरांशस्थे सूरिलग्ने सशुक्रे विद्याशीलःप्रोज्झितः स्यात्कृतघ्नः॥६॥ स्वानुष्टाने रतः स्यात्प्रवरमतियुतः केन्द्रसंस्थे सुरेज्ये विद्यासौख्यार्थयुक्तो ह्युशनसि शशिजेऽध्यापकश्च प्रदिष्टः । सूर्ये राजोपसेवी भवति धरणिजे शस्त्रवृत्तिदिजन्मा | शीतांशी वैश्यवृत्तिर्दिनकरतनये सेवकश्चान्त्यजानाम् ॥७॥ शन्यंशे ह्युदयति मूर्खतार्कभागे क्रूरत्वं भवति
च पापधीः कुजांशे । चन्द्रांशे त्वतिजडिमा बुधे पटुत्वं यज्ञत्वं गुरूभृगुभागयोगुणन्ति ॥८॥ सार्के जीवे निर्गुणोऽर्थेन हीनः क्रूरस्सारे स्यात्पटुः सत्समेते । भानोः पुत्रेणालसो निर्गुणश्च स्याच्छुक्रेन्दू जीववत्सप्रकल्पौ ॥९॥ निर्दोषेष्वेषु धिष्ण्येषु वारेष्वपि कुजं विना । सुतिथौ दिनशुद्धौ च दिवा लग्ने शुभग्रहे ॥१०॥ | विवाहवत्याज्यमृक्षदिनमासादि वर्जयेत् । पञ्चमे ग्रहनिर्मुक्ते लग्नेऽस्मिन् व्रतमाचरेत् ॥११॥” पूर्व यथासंपत्त्या उपनेयपुरुषस्य सप्ताहं नवाहं वा पञ्चाहं व्यहं वा सतैलनिषेकं स्नानं कारयेत् । ततो लग्नदिने गृह्यगुरुस्तदगृहे ब्राह्म मुहर्ते पौष्टिकं कुर्यात् । तदनन्तरमुपनेयशिरसि शिखावर्जितं केशवपनं कारयेत् । ततो वेदीस्थापनं तन्मध्ये वेदीचतुष्किका कार्या । वेदिप्रतिष्ठा विवाहाधिकारादवसेया तत्र वेदिचतुकिकायां समवसरणरूपं चतुर्भुखं जिनबिंबं निवेशयेत् तमभ्यय॑ गुरुः उपनेयं सदशश्वेतनिवसन
Jan Education
For Private & Personal use only
Selainelibrary.org