________________
मित्तादिः । संपादितहितसंपन्नामग्रहणं जयति शान्तेः ॥ ३ ॥ अथ क्षेत्रदेवी० | यस्याः क्षेत्रं० ॥४॥ ततः समस्तवैयावृत्य कराराधना० । सम्महंसणजुत्ता जिणमयभत्ताणहिययसमजुत्ता । जिणवेयावच्चगरा सच्वे मे तु संतिक ॥ ५ ॥ ततः सौभाग्यमुद्रया ँ अवतर २ सोमे २ कुरु २ वग्गु २ निवग्गु २ सोमे सोमणसे ममहुरे कवि कः क्षः स्वाहा । अनेन मन्त्रेण मङ्गलाचारपूर्वकं कङ्कणछोटनं सुमुहर्ते कर्तव्यम् ततः विसर २ प्रतिष्ठादेवता स्वाहा । अञ्जलिमुद्रयाविसर्जनम् । “देवा देवार्चनाथे ये पुरुहूताश्चतुर्विधाः । ते विधायानः पूजां यान्तु सर्वे यथागतम् ॥ १ ॥” ततः शान्तिपठनं संघवात्सल्यं यथाशक्ति द्वादशमासिकं स्नात्रं वर्षग्रन्थिः करणीयः । इति प्रतिष्ठाधिकारे कङ्कणछोटनविधिः आचार्यान्तरोक्तः ॥ ॥ तथा चैत्यस्थापनीयेषु ग्रहस्थापनीयेषु धातुकाष्ठपाषाणदन्तनिर्मितेषु विम्बेषु प्रतिष्ठाकर्म सदृशमेव किंतु लेप्यनयेऽयं विशेषः । steera Foran दर्पणप्रतिच्छन्दप्रविष्टे दर्पण एवं कुर्यात् । शेषं पूर्ववत् । तथाच गृहपूज्यविम्बानां कृ तयां प्रतिष्ठायां यदि तत्रैव लब्धे गृहे स्थाप्यमाने पूर्वप्रतिष्ठितकङ्कणमोचनविधिं कुर्यात् । अन्यत्र वा गृहपूज्य कुतोपि गृहे स्थापनं भवति तत्रैव कङ्कणमोचनं कुर्यात् । यदि वा तदविम्बमन्यत्र गृहान्तरे ग्रामान्तरे वा देशान्तरे वा स्थाप्यं भवति तदा तस्य कङ्कणमोचनं तत्र नीत्वा प्रवेशक महोत्सवैः कुर्यात् । कङ्कणमोचनस्य स एव विधिः । इति प्रतिष्ठाधिकारे जिनबिम्बप्रतिष्ठा संपूर्णा ॥ १ ॥
or reprष्टाविधिः || २ || सचायं विम्बप्रतिष्ठासदृशे लग्ने विस्वप्रतिष्ठानन्तरं तत्कालमेव दिनमास
Jain Education Internal
For Private & Personal Use Only
www.jainelibrary.org