SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ आचार दिनकरः ॥२१३॥ Jain Education Interna शान्तिं प्रयच्छतु ॥ ७ ॥ अतसीपुष्पसंकाशो मेचकाकारसन्निभः । शान्तिं दिशतु वो नित्यं राहुश्चन्द्रार्कमर्दनः ॥ ८ ॥ सिन्दूररुधिराकारो रक्तोत्पलसमप्रभः । प्रयच्छतु सदा शान्ति केतुरारक्तलोचनः ॥ ९ ॥ वर्णसं कीर्तनैरित्थं स्तुताः सर्वे नवग्रहाः । शान्तिं दिशन्तु मे मम्यक् अन्येषामपि देहिनाम् ॥ १० ॥ एवं शान्ति समायोज्य पूजयित्वा यथाविधि । तद्भक्तलिङ्गिनां पश्चाद्भोजनं दानमाचरेत् ॥ ११ ॥ स्वल्पमन्न ग्रहस्योक्तमादौ दवा विचक्षणः । पश्चात्कामिकमाहारं दत्वा तं भोजयेन्नरः ॥ १२ ॥ नानाभक्ष्यविशेषैश्च तथा मिष्टानपानकैः । यावद्भवन्ति संतुष्ठास्तावत्सं भोज्य पूजयेत् ॥ १३ ॥ तेषां संतोषमात्रेण ग्रहास्तोषमुपागताः । आतुरस्पातिहरणं कुर्वन्ति मुदिताः सदा || १४ ||" कुङ्कुमकर्पूरकस्तूरिकागोरोचनाभिर्ग्रहा मण्डनीयाः । कणयरपुष्प १ कुमुद २ जासूद ३ चम्पक ४ सेवन्ती ५ जाइ ६ वेडल ७ कुन्द ८ नीली ९ पुष्पैः पूजनीयाः । द्राक्षा १ इक्षु २ पूग ३ नारङ्ग ४ करुण ५ बीजपूर ६ खजूर ७ नालिकेर ८ दाडिम ९ फलानि ढौकनीयानि । नैवेद्यं यथाशक्ति । धूपवासकर्पूरादिपूजा कर्तव्या । मूलमंत्रेण बलिमभिमन्त्रय भूतबलिक्षेपः । ततो दिक्पालपूजा । ततो लूणपाणी आरती मङ्गलप्रदीपः देववन्दनप्रतिष्ठा देवताविसर्जनार्थं कङ्कणमोचनार्थं करेमि काउFari लोगस्स उज्झो० १ । चिन्तनं पाठच । ततः श्रुतदेव्याराधनार्थं करेमि काउस्सग्गं नवकार १ चि तनं नमोऽर्ह • सुयदेवया भगः ॥ १ ॥ ततो वाग्देव्यारा० “वाग्देवी वरदीभूत पुस्तकापद्मलक्षितौ । आतोद्याविभ्रती हस्तौ पुस्तिकापद्मलक्षितौ ॥ २ ॥” शान्तिदेव्यारा० । “उन्मृष्टरिष्टदुष्टग्रहगतिदुः खप्नदुर्नि For Private & Personal Use Only ॥२१३॥ jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy