________________
आचारः
दिनकरः
॥ १०८॥
कल्पव्यवहार दशाश्रुतस्कन्धेषु दिन- २० - सुत्रकृताङ्गे दिन- ३० - भगवत्यङ्गे दिन १८६ - ज्ञाताधर्मकथाङ्गे दिन३३-उपासकदशाङ्गे दिन २० - निरयावलीकोपाङ्गे ७ - अन्तकृत् - दशाङ्गे १२ । अनुत्तरोपुपातिकदशाङ्के दिन ७ - उपपातिके दिन ३ राजप्रश्रेनिके ३-जीवाभिगमे ३ - प्रज्ञापनायां दिन ३ - सूर्यप्रज्ञप्तौ -३ - जम्बुद्वीपप्रज्ञप्तौ ३- प्रश्नव्याकरणागे दिन- १४. विपाकखुत्ते दिन २४ - महानिशीथे दिन ४५ जीतकल्पे दिन १ - पञ्चकल्पे दिन १. एवं दिन- ५६१ एतेषां मासा गणने मास १८ - दिन २१. इति सर्व योग दिन मास संख्या. अथ गणिपद विधिः
पूर्वदिने नोतरापूर्वकं कालग्रहणम् । कालप्रतिलेखनं - सज्झायपटुवणं इत्यादि । समवसरण ( नाण ) समक्षं गुरु शिष्ययोः पंचांगरक्षा-प्रदक्षिणा- इरियावही - वसही पवेउ-मुहपत्ति पडिलेहुं-इत्यादि विधिवत् । मा० इच्छकारि भगवन् तुम्हे अम्ह सव्वाणुओगमइ सिरिभगवइ सृत्तं अणुजाणावणी तथा गणीपदं आरोवावणी - नंदी करावणी वास निस्खेवं करेह | "करेभि" । सूरिमन्त्रेण वर्धमानविद्यया वा मन्त्रित वासक्षेपं कुर्यात् । खमा० इच्छ० भग० तुम्हे अम्ह सव्वाणुओगमई सिरि भगवइस्त्तं अणुजाणावणी तथा गणीपद आरोवावणी नंदी करावणी वास निक्खेव करावणी देवे वंदावेह | " वंदावेमि " । नंदि-देववंदनaitri - इच्छकारि भग० तुम्हे अम्ह सव्वाणुओगमई सिरि भगववसूत्तं अणुजाणावणो तथा गणीपदं आरोवावणी नंदित्र संभलावणी काउ० करावो । “करेह" । खमा० इच्छ० भगः सव्वाणुओगमई सिरि
For Private & Personal Use Only
Jain Education International
विभागः २
आवयक
योग
यन्त्रम्
॥ १०८ ॥
www.jainelibrary.org