SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ માવાશો પંચમ વૃૌિotવે જા નિuથાસ્થયને છાનું માગ વૃત પ્રત્યે« ગામડું નંદિ વંનિ 8 માAિ मदिनासित काल |१|२|३||५|६|७|८|| २० suiana Taqाईथ | रायपसे जायामि 4grou 2|३|५/७/v/११/१३/१५/१०/ अध्य दिनआया १ २ ३.१ २ ३.१ २ ३.१२३ समु. |२||६/८/१०/१२/१०/२६/१८/१५-२० क्रिया | उ• A. अ. 5. स. अ. 5. स.अ. 5. स. अन | काठ ७६६६६६६६६८ | | काठ |११ ११ ११११११११ संघट्टा कालिकयोगेषु निश्चिता एव ॥ अत्र च सर्वयोगेषु अध्ययनवर्गशतक-उद्देशसमुद्देशानन्तरं तेषामध्ययनोद्देशादीनामुद्देश-समुद्देशअनुज्ञा कथिताः । संघद्या युक्तमान काल स्वाध्याय-प्रतिक्रमण प्रत्याख्यानादि क्रियाभङ्गे वान्तरोगोद्गमाकालमलोत्सर्ग देश विड्वर पलायन प्रभृति-उपद्रवेषु भग्नदिनानि योगोदवहने परिपूर्णे तथैवरीत्या पुरणीयानि । योगोदवहन काल संख्या यथा-आवश्यके दिन ८, दशवैकालिके दिन १५, मण्डलिप्रवेशे दिन ७, उत्तराध्ययने दिन २८, आचाराङ्गे दिन ५०, समवायाङ्गे दिन ३, निशीथे १० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy