________________
भगवइमृत्तं अणु० तथा गणीपदं आरो० नंदिसूत्र संभलावणी-नंदिसूत्र कडावणी करेमि काउ० अन्नत्थ. | लोगस्स. सागरवर० प्रगटलोगस्स॥ खमा० इच्छ० भग० पसाय करी मम नंदिसत्र संभलावोजी। "सांभलो" । गुरुवासक्षेप करे । गुरु:-खमा० इच्छा संदिसह भग० नंदिसूत्र कड्ड ? । गुरु नवकारपूर्वक नंदिसूत्र त्रणवार संभलावे ।....इमं पुण पट्ठवणं पडुच्च....मुनिने श्री सव्वाणुओगमई सिरि भगवइस्तं | अणु० तथा गणीपदं आरो० नंदि पवत्तेह । नित्थारपारगाहोह । “तहत्ति"। वास । इच्छामो अणुसर्टि नमो खमासमणाणं । खमा० इच्छा० संदि० भग० सव्वाणु० सिरि भगवइ सूतं अणुजाणह । “अणुजाणामि ॥ संदिसह किं भणामि । वंदित्ता पवेह । खमा० इच्छा० संदि० भग० सिरि | भगवहमतं अणुन्नायं-इच्छामोअणुसद्धिं अणुन्नायं-अणुन्नायं खमासमणेणं हत्थेणं हत्थेण सूत्तेणं
अत्थेणं 'तदुमयेणं सम्मं धारिजाहि अग्नेसिं पवेज़ाहि गुरुगुणगणेहिं बुद्विजाहि । नित्थार । तहत्ति । खमा० तुम्हाणं पवेइ संदिसह साहणं पवेमि?। पवेह" । खमा० नवकारपूर्वक नागने त्रण प्रदक्षिणासकलसंघ वासक्षेप थी वधावे । खमा० तुम्हाणं पबेइअं-साहणं पवेइअं-संदिसह-काउ• करेमि । खमा० इच्छा० संदि० भग० सव्वाणुओगमई सिरि भगवइसूतं अणुजाणावणीयं करेमि काउ० लोगस्स० सागरवर० प्रगट लोगस्सा खमा० इच्छामि खमासमणो वंदिउ जावणीजाए-"तिविहेण" मत्थएण वंदामि ।
इच्छा० संदिसह भगवायणगं संदिसावेमि 'संदिसह । खमा० इच्छा. संदि० भगवायणगं लेइस्सामि। मा. दि.१९॥ _JanEducation inte :
५५ 19
GHOGHISO6I4ASHAUS
CARAPEURASIESTA
For Private & Personal use only
Clinelibrary.org