SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ भगवइमृत्तं अणु० तथा गणीपदं आरो० नंदिसूत्र संभलावणी-नंदिसूत्र कडावणी करेमि काउ० अन्नत्थ. | लोगस्स. सागरवर० प्रगटलोगस्स॥ खमा० इच्छ० भग० पसाय करी मम नंदिसत्र संभलावोजी। "सांभलो" । गुरुवासक्षेप करे । गुरु:-खमा० इच्छा संदिसह भग० नंदिसूत्र कड्ड ? । गुरु नवकारपूर्वक नंदिसूत्र त्रणवार संभलावे ।....इमं पुण पट्ठवणं पडुच्च....मुनिने श्री सव्वाणुओगमई सिरि भगवइस्तं | अणु० तथा गणीपदं आरो० नंदि पवत्तेह । नित्थारपारगाहोह । “तहत्ति"। वास । इच्छामो अणुसर्टि नमो खमासमणाणं । खमा० इच्छा० संदि० भग० सव्वाणु० सिरि भगवइ सूतं अणुजाणह । “अणुजाणामि ॥ संदिसह किं भणामि । वंदित्ता पवेह । खमा० इच्छा० संदि० भग० सिरि | भगवहमतं अणुन्नायं-इच्छामोअणुसद्धिं अणुन्नायं-अणुन्नायं खमासमणेणं हत्थेणं हत्थेण सूत्तेणं अत्थेणं 'तदुमयेणं सम्मं धारिजाहि अग्नेसिं पवेज़ाहि गुरुगुणगणेहिं बुद्विजाहि । नित्थार । तहत्ति । खमा० तुम्हाणं पवेइ संदिसह साहणं पवेमि?। पवेह" । खमा० नवकारपूर्वक नागने त्रण प्रदक्षिणासकलसंघ वासक्षेप थी वधावे । खमा० तुम्हाणं पबेइअं-साहणं पवेइअं-संदिसह-काउ• करेमि । खमा० इच्छा० संदि० भग० सव्वाणुओगमई सिरि भगवइसूतं अणुजाणावणीयं करेमि काउ० लोगस्स० सागरवर० प्रगट लोगस्सा खमा० इच्छामि खमासमणो वंदिउ जावणीजाए-"तिविहेण" मत्थएण वंदामि । इच्छा० संदिसह भगवायणगं संदिसावेमि 'संदिसह । खमा० इच्छा. संदि० भगवायणगं लेइस्सामि। मा. दि.१९॥ _JanEducation inte : ५५ 19 GHOGHISO6I4ASHAUS CARAPEURASIESTA For Private & Personal use only Clinelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy