________________
Jain Education In
T
1
रम्यादेश संभूत आद्यवर्ण त्रयोद्भवः, पक्षव्यविशुद्धश्च जितक्रोधो जितेन्द्रियः ||३|| विनीतो देशकालादि परिज्ञाने कृतश्रमः । षड्दर्शनानां तत्त्वानि जानन् प्रमितिषट्क वित् ॥ ४॥ व्युत्पत्ति प्रतिभायुक्त तपः कार्ये सदा रतः । नोदना तद्विशेषज्ञो, द्वासप्ततिकलायुतः ||५|| षड्भाषावित् सर्वदेशभाषाभाषणसंयुतः । चतुदशसु विद्यासु लौकिकासु विचक्षणः ||६|| सौम्यः क्षमावान् मन्त्रादि सर्व जानन् सकारणम् । आवर्जक सदाचारः कृतज्ञ प्राञ्जलाशयः ॥ ७॥ सलजो नीतिमान् योगमष्टाङ्गं प्रविशन् सदा । ईदृशो मुनिरुत्कृष्ट आचार्य पदमर्हति ॥८॥ तथागमे - १डिवो तेयस्सी जुगप्पहाणागमो महुरवको । गंभीरो धीमंतो उवएसपरो अ आयरिओ || ९ || गुरुगुणा पूर्वमेवोक्ताः ॥
आचार्यपदायोग्य लक्षणं यथा - पञ्चाचारविनिर्मुक्तः कुर परुषभाषणः । कुरूपः खण्डिनाङ्गच, दुष्टदेशसमुद्भवः ॥ १॥ होनजाति कुलो मानी निर्विद्यश्चाविशेषवित् विकत्थनश्च सासूयो, बाह्यदृष्टिश्चलेन्द्रियः ॥२॥ जनद्वेष्यः कातरश्च निर्गुणो निष्कलः खलः । इत्यादि दोषभाग् साधुर्नाचार्यपद मर्हति ॥ ३ ॥ तथाचोकागमे - " हत्थे पाए कन्ने नासा उटुं विवजिया चेव । वामणगवडभ खुज्जा पंगुलटा य काणाय । पच्छावि हुति विगला आयरियतं न कप्पए । तेसिं सीसो ठाअवो काणग महिसोव नन्नस्मि ॥ इति आचार्यपदायोग्यः । वडभः क्षीणवलः खुजा कुब्जः इत्यमी आचार्यपदं नार्हन्ति ॥ पूर्वोक्त गुणयुक्ते पात्रे आचार्यपदारोपणं ॥ पूर्वं वेदि - यवादिवापन- निरुन्छन- महोत्सव महादानानिवारित भोजनदानामारि घोषणा
For Private & Personal Use Only
jainelibrary.org