SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ आचारः दिनकर मार्गणतोषणादि कर्म श्राद्वै विधीयते। अयं लोकव्यवहारः । पदस्थापनानन्तरं च श्राद्धैःसङ्घार्चनादि कर्म विधीयते । एतत्कर्म द्वयं शोभानिमित्तं श्राद्धानां पुण्य वृद्धयर्थं च ॥ विभागः२ गणिपदप्रदान विधिः ॥११८॥ REGAONKARSANSAR ॥ आचार्यपद प्रदानविधिः ॥ प्रवर्तकपद-गणिपद-पं० पद उपा० पद प्रदाने अक्षमुष्टि वलयादि नास्ति। गुरुः वन्दनकं न ददाति । किन्तु कालग्रहण लघुनन्दी-पट्टप्रदानादि क्रियते । प्रशस्ते तिथि-वार नक्षत्रमुहूर्तादि विलोक्य-लत्तादि सप्तदोष रहितेषु-संवत्सर-मास-दिन लग्नशुद्धौ पदस्थापनं विधीयते। गुरुः कृतविशिष्टवेषः कृतलोचं शिष्यं निजपार्श्वमानयेत् । समवसरणादि पूर्ववत् । प्रशस्ते जिनभवनादि क्षेत्रे गुरु-शिष्या स्वाध्याय प्रस्थापयेत् (सज्झाय पठावे)। केसर कुण्डल कङ्कणमुद्रिकादि कारयेत् । त्रिप्रदक्षिणा। आत्मरक्षा क्षि-पॐ स्वा-हा पदेन आरोह-अवरोह क्रमे कारयेत् । वासाभिमन्त्रणं । खमा० इरियावही । खमा० इच्छा० वसही पवेउं ? खमा० भगवन् सुद्धा वसही । खमा इच्छा० मुहपत्ति पडिलेहं । खमा० इच्छकारि भगवन तुम्हे अम्ह द्वगुणपज्जवेहिं अणुयोगं अणुजाणावणि दव्वगुण पजवेहिं गणायरियपयं (मृरिपदं आरोवाभावणि तथा गणं अणुजाणावणि) आरोवावणि नंदि करावणि वासनिक्खेवं करेह । वर्धमान विद्यया-मूरि मन्त्रेण वा अमुक...ने दव्वगुण पज्जवेहिं अणुओगं अणुजाणा० सूरिपदं आरो० गणं अणुजाणावणि ॥११८॥ Jan Education a l For Private & Personal Use Only Hainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy