SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ हरणं विपरीतां मुखवस्त्रिकां धारयित्वा कनिष्टमग्रे कृत्वा विपरीतं शक्रस्तवं कथयन्ति “पुच्व जयवीयराय" पश्चात् शांतिस्तवः पश्चात् शक्रस्तवः ततः ऐर्यापथिकी ततः पुनः निरन्तरयुक्त्या कल्पं प्रावृत्य ज्येष्ठमग्रे कृत्वा समरजोहरणमुख वस्त्रिकाभ्यामैर्यापथिकी। शक्रस्तव शान्तिस्तवक्रमकथनेन चैस्यवन्दनं कुर्वन्ति जयवीय रायपर्यन्तं ततः: "शिवमस्तु सर्वजगताम्" इत्यादि पठन्ति, ततो भगवन् "आवस्सी" इति कथयित्वा निजवसतौ ज्यान्ति, वसतिद्वारमागताः पुनः कल्पमुत्तार्य सुवर्णजलेनाभ्युक्षणं गृह्णन्ति, वसतिमध्ये प्रविष्टा उष्णजलेन देहक्षालनं कुर्वन्ति तत आचार्य महद्धिककृतानशन महातपस्विव हुसुशन वल्लभस्य मरणे दिनत्रयमस्वाध्यायः एकदिनमुपवासः अन्येषां मरणे द्वयमपि न, ततोऽशुभे दिने उत्थापनं कायोत्सर्गाद्यारम्भो न क्रियते, शुभदिने जिनपूजापूर्वकमुत्थापनं शुभकर्मप्रारम्भश्च । इति महापरिष्ठापनविधिः । तथा आचार्यादीनां कृतानशarti ar मृतौ श्रद्धा रथिकादिशोभां कुर्वन्ति, परिष्ठापितशवस्यापि संस्कारकरणं श्राद्धानां कृत्यमिदम्" व्रते च योगोद्रहने तपस्युत्थापनाकृतौ । आवश्यके च सर्वत्र साम्यं साध्वीतपस्विनोः ॥ १ ॥ वन्दने स्थापनाकार्ये सवत्रावश्यके तथा । एतेषु साधुसाध्वीनां भेदो नान्यत्र कुत्रचित् ||२|| सवत्रावश्यके चैव परमेबन्द | श्रीश्राद्वयोर्गुरौ कार्ये भेदो नान्यत्र कुत्रचित् ॥ ३ ॥ सूतकं पिण्डदानं च परमप्यौर्ध्वदेहि१ मुनिमरणेपिण्डप्रतिषेधेन गृहिणां तदावश्यकत्वमवगम्यते । Jain Education rational For Private & Personal Use Only www.jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy