SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ आचारदिनकरः ॥१४४॥ Jain Education कम् । शोको मृते परे साधौ मुनीनां नैव विद्यते ॥ ४ ॥ इत्याचार्य श्रीवर्द्धमानसूरिकृते आचारदिनकरे यतिधर्मोत्तरायणे यत्यन्तक्रियाकीर्तनो नाम उदयः ॥ ३२ ॥ संपूर्ण यतिधर्मोत्तरायणम् । ॥ इवि श्री मण्डलाचार्य कमलसूरिविकासि खरतरगच्छमालाद्वितीयपुष्परूपे श्री वर्धमानसूरिविरचित आचारदिनकरस्य प्रथमविभागः संपूर्णः । · AR अथ प्रतिष्ठाविधि प्रारभ्यते । प्रतिष्ठा नाम देहिनां वस्तुनश्च प्राधान्यमान्यवस्तुहेतुकं कर्म, यथा यतिराचार्यपदेन योग्यपदेन वा, ब्राह्मणो वेदसंस्कारेण, क्षत्रियो राज्यमहत्तरपदाभिषेकेण वैश्यः श्रेष्टित्वेन, शूद्रो राजसन्मानेन, शिल्पी महतमत्वेन, एतेषां तिलकाभिषेकमन्त्रक्रियाभिः प्राधान्यमुपजायते, न तैस्तिलकादिभिस्तेषां देहपुष्टिर्जायते, किंतु तत्क्रियाप्रतिपादनात् दैवतप्रवेशेन तादृशी युक्तिर्जाघटीति । तथैव पाषाणादेर्घटितस्याघटितस्य जिनशिवविष्णुबुद्ध चण्डीक्षेत्रपालादिनामकरणं तद्विषयपूजा च प्रवर्तते, तत्र कारणमिदं भुवनपतित्र्यन्तरज्योतिवैमानिकानां तत्तद्धिष्ठानात् प्रभावसिद्धिमूर्तिषु, गृहवापीकूपानां तथैव सिद्धानां चाहदादीनां प्रतिष्ठा For Private & Personal Use Only ॥१४४॥ www.jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy