________________
आचारदिनकरः
॥१४४॥
Jain Education
कम् । शोको मृते परे साधौ मुनीनां नैव विद्यते ॥ ४ ॥ इत्याचार्य श्रीवर्द्धमानसूरिकृते आचारदिनकरे यतिधर्मोत्तरायणे यत्यन्तक्रियाकीर्तनो नाम उदयः ॥ ३२ ॥ संपूर्ण यतिधर्मोत्तरायणम् ।
॥ इवि श्री मण्डलाचार्य कमलसूरिविकासि खरतरगच्छमालाद्वितीयपुष्परूपे श्री वर्धमानसूरिविरचित आचारदिनकरस्य प्रथमविभागः संपूर्णः ।
·
AR
अथ प्रतिष्ठाविधि प्रारभ्यते ।
प्रतिष्ठा नाम देहिनां वस्तुनश्च प्राधान्यमान्यवस्तुहेतुकं कर्म, यथा यतिराचार्यपदेन योग्यपदेन वा, ब्राह्मणो वेदसंस्कारेण, क्षत्रियो राज्यमहत्तरपदाभिषेकेण वैश्यः श्रेष्टित्वेन, शूद्रो राजसन्मानेन, शिल्पी महतमत्वेन, एतेषां तिलकाभिषेकमन्त्रक्रियाभिः प्राधान्यमुपजायते, न तैस्तिलकादिभिस्तेषां देहपुष्टिर्जायते, किंतु तत्क्रियाप्रतिपादनात् दैवतप्रवेशेन तादृशी युक्तिर्जाघटीति । तथैव पाषाणादेर्घटितस्याघटितस्य जिनशिवविष्णुबुद्ध चण्डीक्षेत्रपालादिनामकरणं तद्विषयपूजा च प्रवर्तते, तत्र कारणमिदं भुवनपतित्र्यन्तरज्योतिवैमानिकानां तत्तद्धिष्ठानात् प्रभावसिद्धिमूर्तिषु, गृहवापीकूपानां तथैव सिद्धानां चाहदादीनां प्रतिष्ठा
For Private & Personal Use Only
॥१४४॥
www.jainelibrary.org