________________
विधौ कृते तत्प्रतिमायां प्रभावव्यतिरेकः संघटते, तत्र न तेपां मुक्तिपदलीनानामवतारः, किंतु प्रतिष्ठादेवताप्रवेशादेव सम्यगदृष्टिसुराधिष्ठानाच्च प्रभावः, स्थापनाहत्त्वे च पूजाविशेषः, ततः प्रथमं जिनबिम्बप्रतिष्ठा १ चैत्यप्रतिष्ठा २ कलशप्रतिष्ठा ३ ध्वजप्रतिष्ठा ४ बिम्बकरप्रतिष्ठा ५ देवीप्रतिष्ठा ६ क्षेत्रपालप्रतिष्ठा ७ गणेशादिदैवतप्रतिष्टा ८ सिद्धमूर्तिप्रतिष्ठा ९ देवतावसरसमवसरणप्रतिष्ठा १० मन्त्रपदप्रतिष्ठा ११ पितृमूर्तिप्रतिष्ठा १२ यदिमूर्तिप्रतिष्ठा १३ ग्रहप्रतिष्ठा १४ चतुर्णिकायदेवप्रतिष्ठा १५ गृहप्रतिष्ठा १६ वाप्यादिजलाशयप्रतिष्ठा १७ वृक्षप्रतिष्ठा १८ अट्टालकादिप्रतिष्ठा १९ दुर्गप्रतिष्ठा २० भूम्याद्यधिवासना चेति २१ क्रमेण व. क्ष्यते । तत्र जिनबिम्बप्रतिष्ठायां शैलमयकाष्ठमयदन्तमयधातुमयलेप्यमययह पूज्यचैत्यस्थापितविम्यानां प्रतिष्ठा १ चैत्यप्रतिष्ठायां महाचैत्यदेवकुलिकामण्डपमण्डपिकाकोडिकाप्रतिष्ठा २ कलशप्रतिष्ठायां स्वर्णपाषाणमृत्कलशानां प्रतिष्ठा ३ ध्वजप्रतिष्ठायां पताकामहाध्वजराजध्वजादिप्रतिष्ठा ४ बिम्बपरिकरप्रतिष्ठायां जलपट्टासनतोरणादिप्रतिष्ठा ५ देवीप्रतिष्ठायामम्बादिसर्वदेवीनां गच्छदेवतानां शासनदेवतानां कुलदेवतानां प्रतिष्ठा ६ क्षेत्रपालप्रतिष्ठायां बटुकनाथहनुमन्नारसिंहादिपुरपूजितदेशपूजितप्रतिष्ठा ७ गणेशादिदैवतप्रतिष्ठायां माणूधणादिप्रतिष्ठा ८ सिद्धमृतिप्रतिष्ठायां पुण्डरीकगौतमादिपूर्वसिद्धप्रतिष्ठा ९देवतावसरसमवसरणप्रतिष्ठायामक्षवलयस्थापनाचार्यपश्चपरमेष्ठिसमवसरणप्रतिष्ठा १० मन्त्रपटप्रतिष्ठायां धातृत्कीर्ण| वस्त्रमयप्रतिष्ठा ११ पितृमूर्तिप्रतिष्ठायां प्रासादस्थापितगृहस्थापितपट्टिकास्थापितगलच्छिब्बरिकास्थापितपि
ACLARACHARBOR C
ACHORUS
मा.दि.२४ Jain Education
७२ .
a
l
For Private & Personal Use Only
OM.jainelibrary.org