SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ आचार दिनकर : ॥१४३॥ Jain Education विधिः । ततो मृतदेहं स्नपयित्वा कुंकुमकर्पूरादिभिर्विलिप्य तन्मुखे पञ्चरत्नं संस्थाप्य चोलपट्टपट्टीभ्यामावृत्य पूर्व प्रतिपादितवस्त्रान्वितायां सिबिकायां स्थापयेत् । मुख वस्त्रिकाविरोलिकाप्रभृति लिङ्ग पार्श्व स्थापयेत् । केचिज्जिन कल्पिस्थविरकल्पित्रतिन्यनुसारेण द्वादशचतुर्दशपञ्चविंशत्युपकरणस्थापनमप्यामनन्ति । काञ्चनं कलधौतं च प्रवालं मौक्तिकं तथा । पश्चमो रजपट्टश्च पश्चरत्नमिति स्मृतम् ॥ १ ॥" यत्र नक्षत्रे साधोः प्राणप्रयाणं स्यात् तत्र नक्षत्रं चित्यम् "विशाखा रोहिणी चैव त्र्युत्तराश्च पूनर्वसू । पञ्चचत्वारिंशन्मुहूर्तान्येतानि प्रकीर्तयेत् ॥ १ ॥।" एतेषु नक्षत्रेषु मृतस्य साधोः पार्श्वे कुशमयं पुत्रकद्वयं कृत्वा लघुरजोहरणं मुखवfaai हस्ते स्थापयेत् । मृतस्य वामबाहौ स्वचिह्नौ पुत्रको दोरकैर्वध्येते, तयोरकरणे अन्ययोर्विपत्तिर्भवति "अश्विनी कृत्तिका चैव पुष्यो मृगशिरो मघा । पूर्वाफाण्गुनिका हस्तश्चित्रा मंत्रं च वासवः ।। १ ।। पूर्वाभाद्रपदा पूर्वाषाढा मूलं श्रुतिस्तथा । रेवती चेति धिष्ण्यानि तानि पञ्चदशापि हि ॥ २ ॥ त्रिंशन्मुहूर्तनामानि कथयन्ति विचक्षणाः । एतेष्वेकं पुत्रकं च कुर्वीत खलु पूर्ववत् ॥ ३ ॥ तस्मिन्नकृते अन्यस्यैकस्य विनाशः । आर्द्राश्लेषाशतभिषग्भरणीस्वातिरैन्द्रिकाः । एतेषु पञ्चदशसु मुहूर्तेषु न किंचन ||४||" इति नक्षत्रविधानं । ततः स्कन्धकचतुष्टयं प्रगुणीक्रियते तद्विधिश्वायम् - तैर्वामकक्षाधः कृत्वा कल्पप्रावरणं विपरीतं कार्य, रजोहरणं मुखवस्त्रिकादि तैः कटोत्कटिसूत्रे दोरिकां विच्छित्रोद्यल्पं तथैव विपरीतं प्रावृत्य दण्डं विपhi संस्थाप्य कनिष्टसाधुं पुरतः कृत्वा सर्वज्येष्ठं पश्चात् कृत्वा चैत्ये व्रजन्ति । तत्र प्रविश्य विपरीतं रजो For Private & Personal Use Only ।। १४३॥ w.jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy