________________
आचार
दिनकरः
॥२२९॥
Jain Education Interg
दुर्गस्योपद्रवं हर २ डमरं हर २ दुर्भिक्षं हर २ परचक्रं हर २ मरकं हर २ सर्वदा रक्षां शान्तिं तुष्टिं पुष्टि ऋद्धि वृद्धिं कुरु २ स्वाहा । एवं दुर्गप्रतिष्ठां विधाय प्रतोलीप्रतिष्ठां द्वारप्रतिष्ठां च कुर्यात् । अयं च विशेषः अधोभागे दक्षिणे अनन्ताय नमः । वामे वासुकये नमः । उपरि दक्षिणे ॐ श्रीमहालक्ष्म्यै नमः । वामे हुँ गं गणेशाय नमः । ततोऽनन्तरं दुर्गस्य मध्यभागं समागत्य गोमयानुलिप्तभूमौ ऊर्ध्वभूय कलशविधिवत् दिक्पालानाय शान्तिबलिं कलशविधिवद्दद्यात् । ततो नन्द्यावर्तविसर्जनं पूर्ववत् । ततः साधुपूजनं संघपूजनं च । यंत्रप्रतिष्ठायां तु भैरवादियंत्राणां चैकैव प्रतिष्ठा । तत्र यंत्रेषु पूर्णीभूतेषु तन्मूले जिनबिम्बं न्यस्य बृहत्स्नाविधिना स्नात्रं विधाय तत्स्नात्रोदकेन मंत्रमभिषिच्य वासक्षेपं कुर्यात् । वासक्षेपमंत्रो यथा- न हीं षट् २ लिहि २ ग्रन्थे ग्रन्थिनि भगवति यंत्र देवते इह अवतर २ शत्रून् हन २ समीहितं देहि २ स्वाहा । ततोऽन्तरं अनेनैव मंत्रेण रक्षाबन्धः ततो वैज्ञानिकसन्मानम् ॥ इति प्रतिष्ठाधिकारे दुर्गयंत्रप्रतिष्ठाविधिः संपूर्णः ॥ २० ॥
अधाधिवासनाविधिः ||२|| सचायम् । अधिवासनां तु वासक्षेपेण कुलाभिषेकेन हस्तन्यासेन वा भ afa | पूजा भूम्यधिवासने- “ लल । पवित्रिताया मंत्रकभूमौ सर्वसुरासुराः । आयान्तु पूजां गृहन्तु यच्छन्तु च समीहितम् ॥१॥" शयनभूम्यधिवासने – “ लल । समाधिसंहतिकरी सर्वविघ्नापहारिणी । संवेशदेवतात्रैव भूमौ तिष्ठतु निश्चला ॥२॥" आसनभूमौ – “ ँ लल । शेषमस्तकसंदिष्टा स्थिरा सुस्थिरमङ्गला । निवेशभूमावत्रास्तु देवता स्थिरसंस्थितिः ||३||” विहारभूमौ – “ लल । पदे पदे निधानानां खा
For Private & Personal Use Only
॥२२९॥
helibrary.org