SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ आचारदिनकरः ॥१६७। गुरुः प्रियंगुकर्पूरगोरोचनाभिहस्तलेप विधाय मदनफलसहितं कणबन्धं करोति बिम्बस्य । तन्मत्रो यथाॐ नमो खीरासवलद्धीणं, ॐ नमो महुयासवलद्रीणं, ॐ नमो संभिन्नसोईणं, 9 नमो पयाणुसारीण, * नमो कुबुद्धीणं जंमियं विज्ज पउंजामि सा मे विजा पसिज्मओ ॐ अवतर २ सोमे २ कुरु २ कुरु २ वग्गु २ निवग्गु २ सुमणे सोमणसे महमहरे कविल 9 कः क्षः स्वाहा कंकण बन्धनम् कोसुम्भसूत्रमदनफलारिष्टमयं कण्ठबाहुप्रकोष्ठचरणेषु क्रियते । ततोधिवासनामन्त्रेण गुरुर्मुक्ताशुक्तिमुद्रया मस्तकस्कन्धद्वयजानुद्वयरूपाणि बिम्बस्य पञ्चाङ्गानि सप्तवेलं स्पृशति । अधिवासनामन्त्रो यथा ॐ नमः शान्तये हूँ हूं हूँ सः । धूपश्च | देयः। ततः परमेष्ठिमुद्रां कृत्वा गुरुः पुनरपि जिनाबानं करोति । मन्त्रो यथा-ॐ नमोहत्परमेश्वराय चतुर्मुखपरमेष्टिने त्रैलोक्यगताय अष्टदिग्भागकुमारीपरिपूजिताय देवाधिदेवाय दिव्यशरीराय त्रैलोक्यमहिताय आगच्छ २ स्वाहा । ततो नन्द्यावर्तपूजा । चलबिम्बे नन्द्यावर्तविधि विधाय नन्द्यावर्तोपरि प्रतिमा स्थापयेत् । स्थिरबिम्बे तु निश्चलस्थिते बिम्बाग्रतः वेदिमध्ये वा नन्द्यावर्तपूजनं । तदिधिश्चायं गुरुनिषद्यायामुपविश्य नन्द्यावर्त पूजयति, कर्पूरसंमिश्रीखण्डसप्तलेपलिप्ते श्रीपर्णीपट्टे कर्पूरकस्तूरिकागोरोचनासंमिश्रकुंकुमरसेन प्रथमं नवकोणः प्रदक्षिणतया नन्द्यावर्तो लिख्यते । यथामध्यादबहिर्वलयक्रमः तन्मध्ये नन्द्यावतं दक्षिणपार्श्वे सौधर्मेन्द्रशक्रस्थापना वामे च ईशानेन्द्रस्थापना अधः श्रुतदेवास्थापना तत्र सौधर्मेन्द्रः काश्चनवर्णश्चतुर्भुजः गजवाहनः पञ्चवर्णवस्त्रावरणः पाणिद्वयेनाञ्जलिबद्धः एकपाणी अभयं एकपाणी वन । ईशानेन्द्रस्तु श्वेतवर्णों KERALA ॥१६७॥ Jain Education oral For Private & Personal Une'Only Misalpolibrary.org.
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy