________________
वृषभवाहनः नीललोहितवस्त्रः चतुर्भुजः जयभृत् शूलचापभृत् २ करद्वयेनांजलिकृञ्च । श्रुतदेवता श्वेतवर्णा श्वेतवस्त्रधारिणी हंसवाहना श्वेतसिंहासनासीना भामण्डलालंकृता चतुर्भुजा श्वेताजवीणालंकृतवामकरा पुस्तकमुक्ताक्षमालालंकृतदक्षिणकरा ततस्तत्परिधौ वृत्तवेष्टनं बहिहाष्टकविरचनं तत्राष्टदलेषु क्रमेण न्यासः ॐ नमोऽहंद्यः स्वाहा, ॐ नमः सिद्धेभ्यः स्वाहा, ॐ नम आचार्येभ्यः स्वाहा, ॐ नमः उपाध्यायेभ्यः स्वाहा, ॐ नमः सर्वसाधुभ्यः स्वाहा, ॐ नमो ज्ञानाय स्वाहा, ॐ नमो दर्शनाय स्वाहा, ॐ नमश्चारित्राय स्वाहा । ततः परिधौ वृत्तवलयं तदबहिश्चतुर्दिश्च चतुविशतिदलस्थापनं, तेषु क्रमेण स्थापनं यथा-ॐ नमो मरुदेव्यै । स्वाहा १ ॐ नमो विजयायै स्वाहा २ ॐ नमः सेनाय स्वाहा ३ ॐ नमः सिद्धार्थायै स्वाहा ४ ॐ नमो मङ्गलायै स्वाहा ५ ॐ नमः सुसीमायै स्वाहा ६ ॐ नमः पृथ्व्यै स्वाहा ७ ॐ नमो लक्ष्मणायै स्वाहा ८ॐ नमो रामायै स्वाहा ८ नमो नन्दायै स्वाहा १०ॐ नमो विष्णवे स्वाहा ११ नमो जयायै स्वाहा १२ ॐ नमः श्यामायै स्वाहा १३ ॐ नमः सुयशसे स्वाहा १४ ॐ नमः सुव्रतायै स्वाहा १५ ॐ नमोऽचिरायै स्वाहा १६ | ॐ नमः श्रिये स्वाहा १७ ॐ नमो देव्यै स्वाहा १८ ॐ नमः प्रभावत्यै स्वाहा १९ॐ नमः पद्मावत्यै स्वाहा २०8
ॐ नमो वप्रायै स्वाहा २१ ॐ नमः शिवायै स्वाहा २२ ॐ नमो वामायै स्वाहा २३ ॐ नमस्त्रिशलायै स्वाहा | २४ । ततः पुनः परिधिमण्डलं तत्र षोडशदलरचना तेषु दलेषु ॐ नमो रोहिण्यै स्वाहा १ नमः प्रज्ञप्त्यै स्वाहा २ॐ नमो वज्रशंखलायै स्वाहा ३ ॐ नमो वज्रांकुश्यै स्वाहा ४ ॐ नमोऽप्रतिचक्रायै स्वाहा ५ॐ नमः
SCASSERSCLES
Sanelibrary.org
Jan Education
For Private & Personal Use Only