SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ आचार-15 आदिमो रौद्रः, आदिमः सौम्यः, आदिमः काम्यः, आदिमः शरण्यः, आदिमो दाता, आदिमो वन्द्यः, आ-16 विभागः ६ दिनकर दिमः स्तुत्या, आदिमो ज्ञेयः, आदिमो ध्येयः, आदिमो भोक्ता, आदिमः सोढा, आदिम एकः, आदिमोऽ- |विवाहवि. नेका, आदिमः स्थूलः, आदिमः कर्मवान्, आदिमोऽकर्मा, आदिमो धर्मवित्, आदिमोऽनुष्ठेयः, आदिमोऽ॥ ३५॥ नुष्ठाता, आदिमः सहजः आदिमो दशावान्, आदिमः सकलत्रः, आदिमो विकलंत्रः, आदिमो विवोढा, आदिमः ख्यापकः आदिमो ज्ञापकः, आदिमो विदुरः, आदिमः कुशलः आदिमो वैज्ञानिकः आदिमः सेव्यः, आदिमो गम्यः, आदिमो विभृष्यः, आदिमो विमृष्टा, सुरासुरनरोरगप्रणतः, प्राप्तविमलकेवलो, यो गीयते यत्यवतंसः, सकलप्राणिगणहितो, दयालुरपरापेक्षः, परात्मा, परं ज्योतिः, परं ब्रह्म, परमैश्वर्यमाक, परंपरः परापरोऽपरंपरः, जगदुत्तमः, सर्वगः, सर्ववित्, सर्वजित, सर्वीयः, सर्वप्रशस्यः, सर्ववन्द्यः, सर्वपूज्यः सर्वात्मा असंसारः, अव्ययः, अवार्यवीर्यः, श्रीसंश्रयः, श्रेयःसंश्रयः, विश्वावश्यायहत् संशयहृत्, विश्वसारो, निरञ्जनो, निर्ममो, निष्कलडो, निष्पाप्मा, निष्पुण्यः, निर्मनाः, निर्वचाः, निर्देहो, निःसंशयो, निरा-18 धारो, निरवधिः, प्रमाण, प्रमेयं :प्रमाता, जीवाजीवावबन्धसंवरनिर्जरामोक्षप्रकाशकः, स एव भगवान शान्ति करोतु, तुष्टिं करोतु, पुष्टिं करोतु, ऋद्धिं करोतु, वृद्धिं करोतु, सुखं करोतु, श्रियं करोतु, लक्ष्मी करोतु अहं ॐ।" इत्यार्यवेदपाटिनोब्राह्मणाः पुरतो गच्छन्ति । ततश्च अनेनैव विधिना महोत्सवेन च चैत्यपरिपार्टी ॥३५॥ १ निकलत्रः इत्यपि । U SESSAGROGRAM Jain Education O onal For Private & Personal Use Only www.jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy