________________
आचारदिनकर
॥१३९॥
A-GAGAGRA
इंगिणी साहिआ" पुनः शिष्यः क्षमाश्रम० "तुम्हाणं पवेइयं संदिसह साहणं पवेएमि" गुरुः कथयति “खमासमणाणं हत्थेण सुत्तेणं अत्येणं तदुभएणं गुरुगुणेहिं हाहिं नित्थारग पारगो होइ" ततः शिष्यः क्षमाश्रम. “संदिसह काउसगं करेमि? ततः केसेसु पज्जवसिज्जमाणेसु सम्मं जन्न अहिआसिअं कूइयं कक्कराइयं तस्स ओहडावणिअस्थं करेमि काउसग्गं अन्नत्य उ० जाव अप्पाणं वोसिरामि" चतुर्विशतिस्तवचिन्तनं चतुर्विंशतिस्तवभणनं । केचिन्नमस्कारं चिन्तयन्ति भणन्ति च । ततो लोचकारयिता यथायुक्त्या साधून वन्दते । जिनकल्पिनां लोचदिने उपवासः स्थविरकल्पिनामाचाम्लमन्यद्वा प्रत्याख्यानं यथाशक्ति । इति लोचविधिः। “सामान्यमुनयो वस्त्रक्षालनं प्रावृषि क्वचित् कुर्वन्ति श्रूयते यस्मादाक्यं प्रवचनोदितम् ॥१॥ अप्पत्ति अचिअ वासे सव्वं उवहि धुवंति जयणाए । असईए उद्गस्स ऊ जहन्नओ पायनिजोगो ॥२॥ आयरियगिलाणाणं मयला मयला पुणो वि धोविजा । साहुगुरुणन्नो लोगम्मिवि जीरणं इयरे ॥३॥" साधवः सर्वेपि ग्रीष्मान्ते सर्वाणि वस्त्राणि क्षालयन्ति न वर्षासु उपधि विशेषेण । तथा च आचार्योपाध्यायग्लानवस्त्राणि दैवतवस्त्राणि च मलिनानि मलिनानि सर्वदैव क्षालयन्ति । तथा च प्रहरत्रयादुपरि प्रासुकं वारि तिलोदगं तुषोदकं यवोदकं उष्णोदकं न कल्पते तच्च सचित्ततामेति । यत उक्तमागमे-"उसिणोदकं तिदंडुक्कलिफासुअ जलं च जइ कप्पं । नवरि गिलाणाइकए पहरतिगोवरि विअरिअव्वं ॥१॥ जायइ सचित्तयासे गिम्हमि य पहरपंचगस्सुवरि । चउ पहरुवरि सिसिरे वासासु पुणो तिपहरुवरि ॥२॥
For Private & Personal use only
A
Jain Education inte
el brary.org