________________
लाकीरइ सूरीय तत्थ वासे खिवह तओ तबंधवहत्थेग तस्स भव्चस्स कंठे माला पक्खेवणीया इत्य केहभणति पक्खित्तमाला समोसरणे पयाहिणाच उक्कं दिति संघो य तस्सीसे वासरखेए पक्खिवइत्ति। तओ पञ्चसद्दे वजंते मालागाहिणो जिणगओ सपरियणा नच्चंति दाणं च दिति आयंबिलं उववासो वा तस्स तम्मिदिणे ६ पञ्चक्खाणं संपयं उववासा कारविजइति दीसइ तओ आरत्तियमाइसावया कुणंति ॥२॥ तओ महया विच्छ
देणं सावया सावियाओ मालागाहिणं गिहे नेति सोवि गिगयाण तेसिं सतीए वत्थतंबोलाइ देइ जइ पुण वसहीए नंदिरयणा कया तओ चेइहरे समुदापण गम्मइत्ति सा य माला घरपडिमाअग्गओटाविया छम्मासं जाव पूइज्जत्ति ॥ इति गाथा वारत्रयं गुरुर्भणति । ततस्तत्स्कन्धे माला प्रक्षेप्या आरात्रिकगीतनृत्यादि बह क्रियते । श्राद्धेन तद्दिने आचाम्लादि तपः कार्थ। यदि पौषधागारे मालारोपणं तदा ससङ्घश्चैत्यं गम्यते । चैत्यवन्दनां कृत्वा पुनरपि पौषधागारे समेत्य मण्डलपूजादि विधेयं । अयं चोपधानमालारोपणविधिनिशीथमहानिशीथसिद्धान्तपाठिभिः सुतसामायिकत्वेन मन्यते । अन्यैस्तत्तिरस्कारपोररीक्रियते । तैः प्रतिमोहदहनविधिरेव श्रुतसामायिकत्वे निर्दिश्यते । मालाश्च कैश्चित्कौशेयपट्टसूत्रमय्यः स्वर्णपुष्पमुक्तामाणिक्यगभिता आरोप्यन्ते । कैश्चिञ्च शुभ्रकुसुममयः तत्र स्वसंपत्तिः प्रमाणं। इति तारोपसंस्कारे श्रुतसामाथिकारोपणम् ॥ अथ तत्प्रसङ्गेन श्राद्धानां दिनचर्या उच्यते । यथा-"मुहतद्वये उत्थाय निशाशेषेऽप्युपासकः । | कृतमूत्रमलोत्सर्गः कृतशोचो यथाविधि ॥१॥ परमेष्ठिमहामंत्रं जपन् पूजासनस्थितः । कुलधर्मवतश्राद्धपरा
Jain Education
na
For Private & Personal Use Only
W
w.jainelibrary.org