________________
आचारदिनकरः
॥ ५९॥
| श्राद्धो जिनपादोपरि पूर्वस्थापितां मालां गृहीत्वा निजबन्धुहस्ते संस्थाप्य नन्दिसमीपे समागत्य श्राद्धो || विभागः १ मालां गुरुणा अभिमंत्रयति । गुरुर्ध्वस्थित उपधानविधिं व्याख्याति । सोऽप्यूर्ध्वस्थितः शृणोति । “परम- वतारोप. पयपुरीपस्थिए” त्यादि मालोपबृंहणगाथाभिर्गुरुर्देशनां करोति-तदनु ततः-"जिणपडिमाए पूआदेसाओ सुरभिगंधड़् । अमिलाणं सिअदाम गिहिअ गुरुणा सहत्थेणं ॥१॥ तस्सोभयक्खंधेसु आरोवंतेण सुद्धचित्तेण । निसंदेहं गुरुणा वत्तव्वं एरिसं वयणं ॥२॥भो भो सुलद्धनियजम्मनिचियअइगरुअपुन्नपन्भार। नारयतिरियगईओ, तुभ अवस्सं निरुद्धाओ॥३॥नो बंधगोसि सुंदर तुममित्तो अयसनीयगुत्ताणंतोदुल्लहोतुह जम्मतरेवि एसो नमुक्कारो ॥४॥ पंचनमुक्कारपभाओ य जम्मंतरेवि किर 'तुब्भ । जाई कुलरूवारुग्गसंपयाओ पहाणाओ ॥६॥ अन्नं च इमाओ चिय न हुंति मणुया कयावि जिअलोए । दास पेसा दुभग्गनीया विंगलिंदिया चेव ॥६॥ किं बहुणा जे इमिणा विहिणो एअंसुअं अहिजित्ता । सुअभणिअविहाणेणं सुद्धे सीले अभिरमिजा ॥७॥ नो ते जइ तेणं चिय भवेणं निव्वाणमुत्तमं पत्ता। भो णुतरगे विजाहएसु सुइरं अभिरमेओ ॥८॥ उत्तमकुलंमि उकिट्ठलट्ठसवंगसुंदरापयडा । सव्वकलापत्तट्ठा जणमणआणंदणा होऊ ॥२॥ देविंदोवमरिद्धीदयावरादाणविणयसंपन्ना । निविणकामभोगा धम्म सयलं अणुढेओ॥१०॥सुहझाणानलनिवड घाइकम्मिधणा महासत्ता। उप्पन्नविमलनाणा विद्यमला झत्ति सिज्झंति ॥११॥” इत्थंतरे सुनेवच्छेहिं मालागा
॥ ५९॥ हिणो बंधवेहिं, जिणनाहपूयादेसाओ अणुजाण वित्तुमाला आणेयव्वा॥॥संपइ सुत्तमईरत्नवच्छच्छुयामा
SARASARAMSAROSCREGAESAR
Jan Education
a
l
ला
For Private & Personal Use Only
Oilw.jainelibrary.org