SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ आचारदिनकरः ॥ ५९॥ | श्राद्धो जिनपादोपरि पूर्वस्थापितां मालां गृहीत्वा निजबन्धुहस्ते संस्थाप्य नन्दिसमीपे समागत्य श्राद्धो || विभागः १ मालां गुरुणा अभिमंत्रयति । गुरुर्ध्वस्थित उपधानविधिं व्याख्याति । सोऽप्यूर्ध्वस्थितः शृणोति । “परम- वतारोप. पयपुरीपस्थिए” त्यादि मालोपबृंहणगाथाभिर्गुरुर्देशनां करोति-तदनु ततः-"जिणपडिमाए पूआदेसाओ सुरभिगंधड़् । अमिलाणं सिअदाम गिहिअ गुरुणा सहत्थेणं ॥१॥ तस्सोभयक्खंधेसु आरोवंतेण सुद्धचित्तेण । निसंदेहं गुरुणा वत्तव्वं एरिसं वयणं ॥२॥भो भो सुलद्धनियजम्मनिचियअइगरुअपुन्नपन्भार। नारयतिरियगईओ, तुभ अवस्सं निरुद्धाओ॥३॥नो बंधगोसि सुंदर तुममित्तो अयसनीयगुत्ताणंतोदुल्लहोतुह जम्मतरेवि एसो नमुक्कारो ॥४॥ पंचनमुक्कारपभाओ य जम्मंतरेवि किर 'तुब्भ । जाई कुलरूवारुग्गसंपयाओ पहाणाओ ॥६॥ अन्नं च इमाओ चिय न हुंति मणुया कयावि जिअलोए । दास पेसा दुभग्गनीया विंगलिंदिया चेव ॥६॥ किं बहुणा जे इमिणा विहिणो एअंसुअं अहिजित्ता । सुअभणिअविहाणेणं सुद्धे सीले अभिरमिजा ॥७॥ नो ते जइ तेणं चिय भवेणं निव्वाणमुत्तमं पत्ता। भो णुतरगे विजाहएसु सुइरं अभिरमेओ ॥८॥ उत्तमकुलंमि उकिट्ठलट्ठसवंगसुंदरापयडा । सव्वकलापत्तट्ठा जणमणआणंदणा होऊ ॥२॥ देविंदोवमरिद्धीदयावरादाणविणयसंपन्ना । निविणकामभोगा धम्म सयलं अणुढेओ॥१०॥सुहझाणानलनिवड घाइकम्मिधणा महासत्ता। उप्पन्नविमलनाणा विद्यमला झत्ति सिज्झंति ॥११॥” इत्थंतरे सुनेवच्छेहिं मालागा ॥ ५९॥ हिणो बंधवेहिं, जिणनाहपूयादेसाओ अणुजाण वित्तुमाला आणेयव्वा॥॥संपइ सुत्तमईरत्नवच्छच्छुयामा SARASARAMSAROSCREGAESAR Jan Education a l ला For Private & Personal Use Only Oilw.jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy