SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ ३० Jain Education I मेष्ठिमंत्रं पठित्वा निषद्यायामुपविशति । श्राद्धस्य सपरिजनस्य ससङ्घस्य – “भो भो देवाणुप्पि संपाविअ निअयजम्मसाफल्लं । तुमए अजप्पभिई तिकालं जावजीवाए || १ || वंदे अव्वाई चेइआई एगग्गसुधिरचित्तेणं । खणभंगुराओ मणुअत्तणाओ इणमेव सारंति ॥ २॥ तत्थ तुमे पुत्र्वण्हे पाणंपि न चैव ताव पायव्वं । नो जाव चेहयाई साह्रविअ बंदिआ विहिणा ||३|| मज्झ हे पुणरवि वंदिऊणनिअमेण कप्पए भुत्तुं । अवरहे पुणरवि वंदिऊण निअमेण सुअणंति || ४ ||" इत्यादि महानिशीथमध्यगविंशतिगाधोक्तां देशनां कृत्वा त्रिसन्ध्यं चैत्यवन्दनं साधुवन्दनं चैत्याभिग्रह विशेषात् ददाति । ततो वासानभिमंत्र्य सप्तगन्धमुष्टीः "नित्थारगपारगो हो” इति भणन् गुरुस्तच्छिरसि प्रक्षिपति । ततोऽक्षतवासान् अभिमंत्रयेत् । तत्समये सुरभिगन्धाम्लानसितपुष्पसमूहास्तैश्च ग्रथितां मालां जिनप्रतिमापादोपरि न्यस्य सूरिरूर्ध्वभूय अभिमंत्रि तवासान जिनपादेषु क्षिपति । सन्निहितसाधुसाध्वीश्रावकश्राविका जनस्य गन्धक्षतान् ददाति । श्राद्धो नमस्कारानुज्ञार्थ प्रदक्षिणात्रयं ददाति । गुरुः “नित्थारगपारगो होहि गुरुगुणेहिं वुड्राहिं” जनः पूर्णमनोरथो जातोऽसि धन्यः पुण्यवानसि इति वद्वन्तः क्रमेण गुरुसङ्घादयो वासान् क्षिपति । ततः पुनः श्राद्धः समवसरणं त्रिः प्रदक्षिणयेत् । गुरुं च त्रिः सगुरुं सणवसरणं त्रिः, सगुरुं ससवं समवसरणं त्रिः प्रदक्षिणयेत् । ततो नमस्कारादि शुतस्कन्धानुज्ञापनार्थ कायोत्सर्गचतुर्विंशतिस्तवचनं भगनं च । ततस्तत्स्व जनैर्मालाधारिभिः सह प्रतिमाथे गत्वा शक्रस्तवं भणित्वा "अणुजाणउ मे भयवं अरिहा" इत्युक्त्वा For Private & Personal Use Only w.jainelibrary.org.
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy