________________
आचार: दिनकर
बतारोप.
॥५८॥
मुणिओ जिणस्स महमाणदेवसूरिस्स । वयणा उवहाणमिणं साहेह महानिसीहाओ॥५४॥ इति उपधान-15 विभागः१ विधिः । षड्डपधानयंत्राणि (पानु५५)॥ अथोपधानतपस उद्यापनरूपस्य मालारोपणस्य विधिरुच्यते। स चायं, तत्र प्राचीन एव नन्दिक्रमः । अयं च विशेषः, मालारोपणं तत्कालं वा उपधानतपसि परिपूर्णे दिनान्तरेषु वा अयं विधिरनुष्ठीयते तत्र मालारोपणात् प्रथमदिने साधुभ्योऽन्नपानवस्त्रपात्रवसतिपुस्तकदानं दद्यात् । सङ्गस्य भोजनदानं वस्त्रादिभिः सङ्घार्चनं तस्य तस्मिन् दिने शुभतिथिनक्षत्रवारलग्ने दीक्षोचिते Pा दिने परमयुक्त्या बृहत्स्नात्रविधिना जिनार्चनं कुर्यात् मातृपितृपरिजनसाधर्मिकादि मेलयेत्। ततो मालाग्राही |
कृतनिर्दिष्टोचितवेषः कृतधम्मिल्ल उत्तरासगवान् प्रगुणीकृतप्रचुरगन्धायुपकरणः अक्षतनालिकेरभृतकरः पूर्ववत् समवसरणं प्रदक्षिणीकुर्यात् त्रिः ततो गुरुसमीपे क्षमाश्रमणपूर्व भणति-"इच्छाकारेण तुम्हे अम्हं पंचमंगलमहासुअक्खंधइरिआवहिआसुअक्खंधसक्कत्थवसुअक्खं४चेइअथवसुअक्खंध चउवीसत्थयसुयअक्खंध मुअत्थयसुयक्खंध अणुजाणावणि वासक्खेवं करेह । ततो गुरुरभिमंत्रितवासक्षेपं करोति । पुनः
आदः क्षमाश्रमणपूर्व भणति-"चेइआई च वंदावेह ।” ततश्चैत्यवन्दनं वर्द्धमानस्तुतिभिः शान्तिदेव्या| दिस्तुतयः पूर्ववत् । पुनः शक्रस्तुत्यहणादिस्तोत्रकथनं पूर्ववत् । तत उत्थाय पंचमंगलमहासुक्खंधपडिकमणसुअखंधभावाई तत्थय ठवणारिहंतत्थय नाणत्थय सिद्धस्थय अणुजाणावणिअं करेमि काउस्सग्गं अन्नत्थ |॥ ५८॥ उससिपणं यावअप्पाणं वोसिरामि । चतुर्विंशतिस्तवचिन्तनं पारयित्वा चतुर्विशतिस्तवपाठः । गुरुः पर
Jain Education in
For Private & Personal Use Only
ONTv.jainelibrary.org