________________
आचारः दिनकर :
॥ ६० ॥
Jain Education Inter
मर्श विधाय च ॥ २॥ चैत्यवन्दनमाधाय स्तोत्रपाठपुरस्कृतम् । स्वगेहे धर्मगेहे वा स्थित्वाश्यकमाचरेत् ॥३॥ प्रत्यूषे च ततो गेहे स्नातः शुचिसिची वहन् । अर्चयेद्देवमर्हन्तं भोगमोक्षप्रदायकम् ॥४॥” ततो जिनार्चनविधिर स्कल्पकथनानुसारेण प्रोच्यते । स यथा— श्राद्धः केवलदृढसम्यक्त्वः प्राप्तगुरूपदेशो निजालये चैत्ये वा वधम्मिल्लः शुचिपरिधानः कृतोत्तरासङ्गः स्ववर्णानुसारेण जिनोपवीतोत्तरीयोत्तरासङ्गभृत् कृतमुखकोशोseन्यचित्तः एकान्ते जिनार्चनं कुर्यात् । प्रथमं जलपत्रपुष्पाक्षतफलधूपवह्निदीपगन्धादीनां निष्पापताकरणं“ॐ आपोsपकाया एकेन्द्रिया जीवा निरवद्यार्हत्पूजायां निर्व्यथाः सन्तु निरपायाः सन्तु सद्गतयः सन्तु न मेsस्तु सङ्घट्टनहिंसापापमर्हदर्चने" इति जलाभिमंत्रणं । “ॐ वनस्पतयो वनस्पतिकाया जीवा एकेन्द्रिया निरवद्यार्हत्पूजायां निर्व्यथाः सन्तु निरपायाः सन्तु सद्गगतय सन्तु नमेऽस्तु सङ्घट्टन हिंसापापमर्हदर्चने" इति पत्रपुष्पफलधूपचन्दनाद्यभिमंत्रणं । “ॐअग्नयोऽग्निकाया जीवा एकेन्द्रिया निरवद्यार्हत्पूजायां निर्व्यथाः सन्तु निरपायाः सन्तु सद्भूतयः सन्तु नमेऽस्तु सङ्घट्टनहिंसापापमर्हदर्चने" इति वह्निदीपाद्यभिमंत्रणं । सर्वेषा मभिमंत्रणं वासक्षेपेण त्रिस्त्रिः । ततः पुष्पगन्धादि हस्ते गृहीत्वा, “ ॐ त्रसरूपोऽहं संसारिजीवः सुवासनः
આ શ્રાવકની દિનચર્યા વિધિ પહેલાંના વખતમાં ચાલુ હતી તેનું નામ લઘુસ્નાત્રવિધિ છે. અત્યારે જે દહેરાસરજી વિ. માં વારે શ્રાવકો સ્નાત્ર ભણાવે છે તેના પ્રચાર છેલ્લા અમુક સૈકામાં જ થયા છે. મુળવિધિ આ પ્રમાણે હતી જે હાલ લુપ્ત થઈ છે. હાલ આ વિધિ ફક્ત “અર્હત્ મહાપૂજન' (શાન્તિક પૌષ્ટિક પૂજન) વખતે જ શરૂમાં ભણાવાય છે.
For Private & Personal Use Only
विभागः १ बतारोप.
॥ ६० ॥
ainelibrary.org