________________
सुमेधा एकचित्तो निरवद्यार्हदर्चने निय॑थो भूयासं निष्पापो भूयासं निरूपद्रवो भूयासं मत्संश्रिता अन्येऽपि संसारिजीवा निरवद्यार्हर्चने निर्व्यथा भूयासुः निष्पापा भूयासुः निरुपद्रवा भूयासुः" इति स्वस्य तिलककरणं पुष्पादिभिः स्वशिरोऽर्चनं । पुनः पुष्पाक्षतादि करे गृहीत्वा "ॐ पृथिव्यप्तेजोवायुवनस्पतित्रसकाया एकद्वित्रिचतुष्पञ्चेन्द्रियास्तियङ्मनुष्यनारकदेवगतिगताश्चतुर्दशरज्ज्वात्मकलोकाकाशनिवासिनः इह जिनाचने कृतानुमोदनाः सन्तु निष्पापाः सन्तु निरपायाः सन्तु सुखिनः सन्तु प्राप्तकामाः सन्तु मुक्ताः सन्तु बोधमाप्नुवन्तु ।" इति दशस्वपि दिक्ष गन्धजलाक्षतादिक्षेपः। ततः-"शिवमस्तु सर्वजगतः परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाशं सर्वत्र सुखी भवतु लोकः॥१॥ सर्वेऽपि सन्तु सुखिनः सर्वे सन्तु :निरामयाः । सर्वे भद्राणि पश्यन्तु मा कश्चिद दुःखभाग् भवेत् ॥२॥” इत्यार्यानुष्टुप्पाठः । ॐ भूतधात्रि पवित्रास्तु अधिवासितास्तु सुग्रोक्षितास्तु" इति जलेन पूर्वलिप्तभूमौ प्रोक्षणं । ततः “ॐ स्थिराय शाश्वताय निश्चलाय पीठाय नमः।" इति प्रक्षालितचन्दनलिप्तस्वस्तिकाडितपूजापदृस्थालादिस्थापनं । चैत्ये तु स्थिरबिंबे एताभ्यां मन्त्राभ्यां तदभूमिजलपटाद्यधिवासनं । ततः-"ॐ अत्र क्षेत्रे अत्र काले नामान्तो रूपार्हन्तो द्रव्याहन्तो भावार्हन्तः समागताः सुस्थिताः सुनिष्ठिताः सुप्रतिष्ठाः सन्तु ।" इत्यहत्मतिमास्थापनं । निश्चलविंवे चरणाधिवासनं । ततोऽचल्यग्रे पुष्पं गृहीत्वा, "ॐ नमोऽहंदभ्यः सिद्धेभ्यः तीर्णेभ्यः तारकेभ्यः बोधकेभ्यः सर्वजन्तुहितेभ्यः इह कल्पनाबिंबे भगवन्तोऽर्हन्तः सुप्रतिष्ठिताः सन्तु ।" इति मौनेन कथयित्वा
भा. दि.११
Jain Education
a
l
For Private & Personal Use Only
Daw.jainelibrary.org