________________
दिनकरः दिनकर
विभागः१ प्र. अरु.
सर्वर्द्धयः सुसंज्ञानं कीर्तिर्यस्याः प्रसादतः। प्राप्यते क्षणमात्रेण तामम्बां प्रणमाम्यहम् ॥६॥ विद्वत्पर्षत्सु गर्जन्ति मादृशा यत्प्रसादतः। नमोऽस्तु गुरुपादेभ्यस्तेभ्य एव प्रतिक्षणम् ॥७॥ उपायकोटिभि व प्राप्यं यत्तत्त्वमुत्तमम् । सुप्राप्यं यत्प्रसादात्तत् तस्मै श्रीगुरवे नमः ॥ ८॥ सत्यज्ञानात्सुखालोक्यः पन्थाः कैवल्यकारणम् । तच्चाचारवतां नृणामुन्मीलति विशेषतः ॥९॥
आगर्भवासाद ज्ञातात्मा वृषभः परमः पुमान् । प्रविवेश यदाचारं तत्स प्रामाण्यमञ्चति ॥१०॥ इह हि केचिद्दर्शनमोहान्धधिय आहत १ सौगत २ विशेषिक ३ नैयायिक ४ सासय ५ चार्वाका ६ स्तत्त्वालोकना(मार्गा)नुसारिण एव अदृष्टतत्परमार्थाः सहृदयोपात्तप्रमातृप्रमेयप्रमाणप्रभावा आचारमेव तिरस्कुर्वन्ति । न तेषां वचः सद्भिः प्रमाणपथमुन्नेयं । यतः भगवानहन्नपि विदितसमस्तपरमार्थ आगर्भाद्राज्याभिषेकपर्यन्तसंस्कारान् स्वदेहेऽप्याविश्चकार । तथा च देशविरतिरूपे गृहिधर्म प्रतिमोबहनादिसम्यक्त्वारोपणरूपमाचारमाचीर्णवान् । तथा निमेषमात्रशुक्लध्यानप्राप्येऽपि केवले यतिमुद्रातपश्चरणादि दीर्घकालं कलयति स्म । तथा च समुत्पन्ने केवले चिदानन्दरूपोऽपि त्यक्तपरापेक्षः समवसरणरचनाधर्मदेशनाविहारगणधरस्थापनसंशयव्यवच्छेदादि विधत्ते स्म । तथा च तस्मिन्नपि भगवति परिनिर्वृते विडोजःप्रभृतयो वृन्दारकाः प्राणरहितस्यापि कनकर्मव्यवच्छिन्नस्य तच्छरीरस्य संस्कारस्तृपप्रभृत्याचरणमाचरन्ति । तद् ध्रुवमा
१. 'शुभं' इति कचित्पाठः । सुखमिति पाठस्तु संगतः । २ 'ज्ञानात्मा' इति ।
।।।
।
___ Jan Educational
For Private & Personal Use Only
Pow.jainelibrary.org