________________
श्री जिनायनमः। श्रीवर्द्धमानसूरिविरचितः। आचारदिनकरः।
GARCASSOCCUSAGAR
प्रथमोऽरुणोदयः। तत्वज्ञानमयो लोके आचारं यः प्रणीतवान् । केनापि हेतुना तस्मै नम आद्याय योगिने ॥१॥ आत्मान्तर्द्वानहेतोर्वा कारुण्यादथ देहिनाम् । य आचारं स्वयं चक्रे तं वन्देऽहन्तमादिमम् ॥२॥ तत्प्रसादात्सुखालोक्ये पथि तत्त्वोपयोगिनि । यो लोकाचारमाचख्यौ तस्मै सर्वात्मने नमः॥३॥ अनादितत्वज्ञातापि स्वस्य मोक्षप्रदोऽपि च । स्वयं चचाराचारं यो नमस्तस्मै स्वयंभुवे ॥४॥ यस्याः श्रुतेः परा वाणी पूजनात्परमाः श्रियः । तत्त्वालोकः परं ध्यानत्तस्या अहगिरे नमः ॥५॥
मा. दि.१
JainEducationalinal
For Private & Personal Use Only
DI.jainelibrary.org