________________
आचार
1 हीतास्तु, शान्तिरस्तु, पुष्टिरस्तु, ऋद्धिरस्तु, वृद्धिरस्तु, धनसन्तानवृद्धिरस्तु, ततः पूर्वे लाजात्रये वरहस्तोप-5 विभागः ! दिनकरः रिस्थं कन्याहस्तं अधः कुर्यात् । वरहस्तं चोपरि कुर्यात् । ततो वरवध्वावासनादुत्थाप्य वरं पुरः कुर्यात् वधूं
विवाह वि. च पश्चात् । ततो लाजामुष्टिं वही निक्षिप्य गृह्यगुरुरिति कथयेत्-"प्रदक्षिणीक्रियतां विभावसुः॥” वरव॥३९॥
ध्वोर्हताशं प्रदक्षिणीकुर्वतोः कन्यापिता यावत्कुलज्येष्टो वा सर्व वरवध्वोर्देयं वस्तु वस्त्राभरणस्वर्णरूप्यताम्रकांस्यभूमिनिष्क्रयकरितुरगदासीगोवृषपल्यतृलिकोच्छीर्षकदीपर्शस्त्रपाकभाण्डप्रभृति सर्व वेद्यन्त समाहरेत् । अन्येऽपि तदीया बन्धुसंबन्धिसुहृदादयः स्वसंपदानुसारेण तत्पूर्वोक्तं वस्तु वेद्यन्तरानयन्ति । ततः प्रदक्षिणान्ते वरवध्वौ तथैवासने उपविशतः। नवरं चतुर्थलाजानन्तरं वरस्यासनं दक्षिणे वध्वा आसनं वामे । ततो गृह्यगुरुः कुशदूर्वाक्षतवासपूर्णकरः इति कथयेत्-"येनानुष्ठानेनाद्योऽर्हन शक्रादिदेवकोटिपरिवृतो भोग्यफलकर्म भोगाय संसारिजीवव्यवहारमार्गसंदर्शनाय सुनन्दामुमङ्गले पर्यणैषोत् , ज्ञातमज्ञातं वा तदनुष्ठानमनुष्ठितमस्तु ।" इत्युक्त्वा वासदूर्वाक्षतकुशान् वरवधूमस्तके क्षिपेत् । ततो गृह्यगुरुणादिष्टो वधूपिता जलं यवतिलकुशान् करे गृहीत्वा बरकरे दत्वा इति वदेत् , “सुदायं ददाभि प्रतिगृहाण ।" वर कथयति, “प्रतिगृह्णामि प्रतिगृहीतं परिगृहीतं ।” गुरुः कथयति, "सुगृहीतमस्तुसुपरिगृहीतमस्तु। पुनस्तथैव वस्त्रभूषणहस्त्यादिदायदानेषु वधूपितुर्वरस्य इदमेव वाक्यं अयमेव विधिः। ततः सर्ववस्तुबु दत्तेषु गुरुरिति कथ- ॥३९
१ इदं पुस्तकादीनामुपलक्षणम् व्यवस्था शक्त्या जात्या वा कार्या । क्षत्रियस्य शस्त्र प्रधानमन्येषामप्यावश्यकम्,
Jan Education inte
For Private & Personal Use Only
Mainelibrary.org