________________
भाचार
दिनकरः
॥१६९॥
Jain Education)
न्द्राय स्वाहा ६१ जै नमः सहस्रारेन्द्राय स्वाहा ६२ नम आनतप्राणतेन्द्राय स्वाहा ६३ ॐ नम आरणाच्युतेन्द्राय स्वाहा ६४ । तद्बहिः परिधिं विधाय चतुःषष्टि दलानि कृत्वाऽनुक्रमेण च तेषु दलेषु ँ नमश्चमरदेवीभ्यः स्वाहा १ ॐ नमो बलिदेवीभ्यः स्वाहा २ नमो धरणदेवीभ्यः स्वाहा ३ ॐ नमो भूतानन्ददेवीभ्यः स्वाहा ४ ॐ नमो वेणुदेवदेवीभ्यः स्वाहा ५ नमो वेणुदारिदेवीभ्यः स्वाहा ६ ॐ नमो हरिकान्तदेवीभ्यः स्वाहा ७ ॐ नमो हरिसहदेवीभ्यः स्वाहा ८ ँ नमोऽग्निशिखदेवीभ्यः स्वाहा ९ नमोऽग्निमानवदेवीभ्यः स्वाहा १० ॐ नमः पूर्णदेवीभ्यः स्वाहा ११ ममो वशिष्ठदेवीभ्य स्वाहा १२ ॐ नमो जलकान्तदेवीभ्यः स्वाहा १३ ँ नमो जलप्रभदेवीभ्यः स्वाहा १४ नमोऽमितगतिदेवीभ्यः स्वाहा १५ ँ नमोऽमितवाहनदेवीभ्यः स्वाहा १६ ँ नमो वेलम्बदेवीभ्यः स्वाहा १७ उ नमः प्रभञ्जनदेवीभ्यः स्वाहा १८ ँ नमो घोषदेवीभ्यः स्वाहा १९ ँ नमो महाघोषदेवीभ्यः स्वाहा २० ॐ नमः कालदेवीभ्यः स्वाहा २१ ँ नमो महाकालदेवीभ्यः स्वाहाः २२ ॐ नमः सुरूपदेवीभ्यः स्वाहा २३ ँ नमः प्रतिरूपदेवीभ्यः स्वाहा २४ जै नमः पूर्णभद्रदेवीभ्यः स्वाहा २५ ँ नमो मणिभद्रदेवीभ्यः स्वाहा २६ ँ नमो भीमदेवीभ्यः स्वाहा २७ ॐ नमो महाभीमदेवीभ्यः स्वाहा २८ ॐ नमः किंनरदेवीभ्यः स्वाहा २९ उ नमः किंपुरुषदेवीभ्यः स्वाहा ३० नमः सत्पु रुषदेवीभ्यः स्वाहाः ३१ ॐ नमो महापुरुषदेवीभ्यः स्वाहा ३२ ँ नमोऽहिकायदेवीभ्यः स्वाहा ३३ ँ नमो महाकाय देवीभ्यः स्वाहा ३४ नमो गीतरतिदेवीभ्यः स्वाहा ४५ ॐ नमो गीतयशोदेवीभ्यः स्वाहा ३६
For Private & Personal Use Only
॥ १६९ ॥
ww.jainelibrary.org