________________
नमः संनिहितदेवीभ्यः स्वाहा ३७ ॐ नमः सन्मानदेवीभ्यः स्वाहा ३८ ॐ नमो धातृदेवीभ्यः स्वाहा ३९ नमो विधातृदेवीभ्यः स्वाहा ४० नमः ऋषिदेवीभ्यः स्वाहा ४१ नमऋषिपालदेवीभ्यः स्वाहा ४२७ नम ईश्वरदेवीभ्यः स्वाहा ४३ ॐ नमो महेश्वरदेवीभ्यः स्वाहा ४४ ॐ नमो सुवक्षोदेवीभ्यः स्वाहा ४५ नमो विशालदेवीभ्यः स्वाहा ४६ नमो हासदेवीभ्यः स्वाहा ४७ ॐ नमो हासरतिदेवीभ्यः स्वाहा ४८ ॐ नमः श्वेतदेवीभ्यः स्वाह। ४९ नमो महाश्वेतदेवीभ्यः स्वाहा ५०ॐ नमः पतङ्गदेवीभ्यः स्वाहा ५१ ॐ नमः पतङ्गरतिदेवीभ्यः स्वाहा ५२ॐ नमः सूर्यदेवीभ्यः स्वाहा ५३ ॐ नमश्चन्द्रदेवीभ्यः स्वाहा ५४ ॐ नमः सौधर्मेन्द्रदेवीभ्यः स्वाहा ५५ ॐ नम ईशानेन्द्रदेवीभ्यः स्वाहा ५६ ॐ नमः सनत्कुमारेन्द्रपरिजनाय स्वाहा ५७ ॐ नमो माहेन्द्रपरिजनाय स्वाहा ५८ नमो ब्रह्मेन्द्रपरिजनाय स्वाहा ५९ .नमो लान्तकेन्द्रपरिजनाय स्वाहा ६० नमः शुक्रेन्द्रपरिजनाय स्वाहा ६१ नमः सहस्रारेन्द्रपरिजनाय स्वाहा ६२ ॐ नम आनतप्राणतेन्द्रपरिजनाय स्वाहा ६३ नम आरणाच्युतेन्द्रपरिजनाय स्वाहा ६४ ततो बहिः परिधि विधाय चतुर्विशति दलानि कुर्यात् तेषु दलेषु क्रमेण नमो गोमुखाय स्वाहा १ नमो महायक्षाय स्वाहा २ नमस्त्रिमुखाय स्वाहा ३ नमो यक्षनायकाय स्वाहा ४ ॐ नमस्तुम्बरवे स्वाहा ५ नमः कुसुमाय स्वाहा ६ॐ नमो मातङ्गाय स्वाहा ७ नमो विजयाय स्वाहा ८ नमोऽजिताय स्वाहा ९ नमो ब्रह्मणे स्वाहा १०ॐ नमो यक्षाय स्वाहा ११ नमः कुमाराय स्वाहा १२ ॐ नमः षण्मुखाय स्वाहा १३ ॐ नमः पातालाय स्वाहा १४ ॐ नमः किंनराय स्वाहा १५०
Jain Education
a
l
For Private & Personal Use Only
w.jainelibrary.org