SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte १५९ वाताम १६० दांत १६१ कारवेल्ल १६२ कौशी १६३ मुंडी १६४ महामुंडी १६५ पुर्पुनाड १६६ बोल १६७ सिंदूर १६८ शंखप्रस्तरी १६९ रोध १७० शृंगाटक १७१ कांपिल्ल १७२ हंसपदी १७३ करमंद १७४ छुनीरा १७५ घुनीरा १७५ सेसकी १७७ चोअ १७८ । अप्रसिद्धं रोगहरं भेषजं यन्महीतले । तत्क्रयाणकमुदिष्टं शेषं वस्तु प्रकीर्तयेत् ॥ १ ॥ क्रयाणकानां बाहुल्यमेतदर्थं प्रदर्शितम् । लाभालाभविभागेन ग्राह्यं त्याज्यं च वा भवेत् ॥ २ ॥ अन्नं चतुविधं वस्त्रं मणयोऽश्वगवादिकम् । घृतं तैलं गुडश्चैव सुवर्णाद्याश्च धातवः ॥ ३ ॥ एतानि रत्नवस्तूनि न क्रयाणकतैषु च । अन्यत् क्रयाणकं सर्वमुपलक्ष्यं विचक्षणैः ॥ ४ ॥ प्लक्ष १ उदुंबर २ पिप्पल ३ शिरीष ४ न्यग्रोध ५ अर्जुन ६ अशोक ७ आमलक ८ जंघात्र १० श्रीपर्णी ११ खदिर १२ वेतस १३ छल्लिसमानयनं । सहदेवी १ बला २ शतमूलिका ३ शतावरी ४ कुमारी ५ गुहा ६ सिंही ७ व्याघ्री ८ इति प्रथमं सदौषधिवर्गानयनम् । मयूरशिखा १ विरहक २ अंकोल्ल ३ लक्ष्मणा ४ शंखपुष्पी ५ शरपुंखा ६ विष्णुक्रान्ता ७ चक्रांका ८ सर्पाक्षी ९ महानीली १० इति द्वितीयपवित्रमूलिकावर्गानयनम् । कुष्ट १ प्रियंगु २ वचा ३ लोध्र ४ उशीर ५ देवदारु ६ सूर्वा ७ मधुयष्टिका ८ ऋद्धि ९ वृद्धि १० इति प्रथ माष्टकवर्गानयनम् । मेदं १ महामेद २ कंकोल ३ क्षीरकंकोल ४ जीवक ५ ऋषभक ६ नखी ७ महानखी ८ । इति द्वितीयाष्टकवर्गानयनम् । हरिद्रा १ वचा २ शेफा ३ वालक ४ मोथ ५ ग्रंथिपर्णक ६ प्रियंगु ७ मुरा ८ १ प्रपुन्नाड इति पाठान्तरम् । For Private & Personal Use Only ainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy