________________
भाचारदिनकर :
॥। १५२ ।। ।
Jain Education I
वास ९ कचूर १० कुष्ट ११ एला १२ तज १३ तमालपत्र १४ नागकेशर १५ लवंग १६ कंक्कोल १७ जाइफल १८ जातिपत्रिका १९ नख २० चंदन २१ सिल्हक २२ वीरण २३ शोभांजनमूल २४ ब्राह्मी २५ शैलेय २६ चंपकफल २७ इति सर्वोषधिप्रथमवर्गानयनम् । सहदेवी १ बला २ कुष्टं ३ प्रियंगु ४ स्वत्वक् ५ च गालवः ६ । दर्भमूलं ७ तथा दूर्वा ८ सर्वोषध्य उदाहृताः ॥ १ ॥ इति द्वितीयसर्वोषधिवर्गः । विष्णुक्रान्ता १ शंखपुष्पी २
३ चव्यं ४ यवासकम् ५ । भर्भरी ६ भृंगराजश्च ७ वासा ८ चैव दुरालभा ९ ॥ १ ॥ भाही १० प्रियंग ११ रास्ना १२ च राठा १३ पाठा १४ महौषधम् १५ । वत्सकः १६ सहदेवी १७ च स्थिरा १८ नागवला १९ वरी २० || २ || दूर्वा २१ वीरण २२ मुंजौ २३ च मुस्ता २४ लामज्जकं २५ जलम् २६ । जीवन्ती २७ रुदती २८ ब्राह्मी २९ चतुःपत्री ३० तथांबुजम् ३१ ॥ ३ ॥ जीवक ३२ र्षभकौ ३३ चैव मेदश्चैव ३४ महापरः ३५ । वासन्ती ३६ मागधी ३७ मूलं ३८ जपा ३९ भृंगी ४० सल्लको ४१ ॥ ४ ॥ नकुलो ४२ मुद्गपर्णी ४३ च माषपर्णी ४४ च तिंतिडी ४५ । श्रीपर्णी ४६ कृष्णपर्णी च जाति ४७ मंडूकपर्णिका ४८ ॥ ५ ॥ राजहंसो ४९ महाहंसः ५० श्रीफलो ५१ मकरंदकः ५२ । शोभांजनो ५३ र्जुनश्चैव ५४ कर्पासः ५५ पिप्पलो ५६ वटः ५७ ॥ ६ ॥ फल्गुः ५८ प्लक्षः ५९ सिंदुवार : ६० करवीरश्च ६१ वेतसः ६२ । कदंबः ६३ कंटशैलश्च ६४ कल्हारो ६५ राट ६६ इत्यपि ॥ ७ ॥ वरुणो ६७ बीजपूरश्च ६८ मेषांगी ६९ पुनर्नवा ७० । वज्रकंदो ७१ विदारी ७२ च गाली ७३ रजनीयम् ७४ ॥ ८ ॥ चित्रकं ७५ नलमूलं ७६ च कोरण्टः ७७ शतपत्रिका ७८ । कुमारी ७९ नागद
For Private & Personal Use Only
॥१५२॥
ainelibrary.org