________________
CARCISCARR
AIRCRACARSAARCASES
मनी ८० गौरी ८१ नियश्च ८२ शाल्मलिः ८३॥९॥ कृतमालश्च ८४ मंदार ८५ इंगुदी८६ शाल ८७ इत्यपि । शरपुंखा ८८ श्वगन्धा ८९ च वज्रशूलं ९० मयूरकः ९१ ॥ १० ॥ भूतकेशी ९२ रुद्रजटा ९३ रक्ता ९४ च गिरिकणिका ९५ । पातालतुय ९६ तिविषा ९७ वज्रवृक्षश्च ९८ शाबर: ९९॥ ११ ॥ चक्षुष्या१०० च लज्जिरिका १०१ लक्ष्मणा १०२ लिंगलांछना १०३ । काकजंघा १०४ पटोल १०६ श्व मुरा १०६ तेजोवती १०७ तथा ॥ १२ ॥ कनकदुश्च १०८ भूनिंब १०९ एतेषां मूलमुत्तमम् । शतमूलमिति ख्यातं मिलितं शास्त्रवेदिभिः ॥ १३ ॥ इति शतमूलम् । शतावरी १ सहदेवी २ शिरा ३ जीवा ४ पुनर्नवा ५ । मयूरकः ६ कुष्ट ७ वचे ८ सहस्रं मूलमुच्यते ॥१॥ सहस्रसंख्या वृक्षाणां जातेमूलाभिसंग्रहात् । सहस्रमूलमुद्दिष्टमिति कैश्चिन्निगद्यते ॥२॥ इति सहस्रमूलवर्गः ॥ द्धि १ दुग्धं २ घृतं ३ चेक्षुरसं ४ पश्चममंबु ५ च । आर्हतानां मते पञ्चामृतमेतन्निगद्यते ॥ १॥ इति पञ्चामृतम् । तथा च वेदिघटानयने तीर्थजलानयने वेदिस्थापने औषधिवर्तने सर्वे. वेषु स्थानेषु गीतनृत्यवादिनबहुलो महानुत्सवो विधेयः ॥ इति प्रतिष्ठासामग्री संपूर्णा ॥
प्रतिष्ठाविधिरादिष्टः पूर्व श्रीचन्द्रसूरिभिः। संक्षिप्तो विस्तरेणायमागमार्थाद्वितन्यते ॥ १॥ प्रतिष्ठाकारयितुर्गहे प्रथमं शान्तिक पौष्टिकं कुर्यात् । अतश्चश्रीचन्द्रमरिप्रणीता प्रतिष्ठायुक्तिः, महाप्रतिष्ठाकल्पापेक्षयातघुतरेति ज्ञायते । ततः श्रीआयनन्दिक्षपकचन्दनन्दिइन्द्रनन्दीश्रीवज्रस्वामिप्रोक्तप्रतिष्ठाकल्पदर्शनात् सविस्तरा लिख्यते । यथा--तत्र नवनिष्पन्नबिम्ब शुभदिने शुभशकुनैः सुपवित्रं कृतान्तश्चंदनलेपनं बहिः
For Private & Personal use only
A GANAGAR
Jain Education Inte
l
Allainelibrary.org