________________
हंसःनमः श्रीमङ्गलाय दक्षिणादिगधीशाय विद्रुमवर्णाय रक्ताम्बराय भूमिस्थिताय कुद्दालहस्ताय श्रीमङ्गलाय सा। शेष । “भौमोहिमालवे जात आषाढायां धरासुतः। रक्तवर्ण ऊर्द्धदृष्टिनवाचिस्साक्षको बली ॥१॥ प्रीतः कुङ्कमलेपेन विद्रुमैश्च विभूषणैः पूगैनैवेद्यकासारै रक्तपुष्पैः सुपूजितः ॥ २ ॥ सर्वदा वासुपूज्यस्य | नाम्नासौ शान्तिकारकः ॥ रक्षां कुरु धरापुत्र अशुभोपि शुभो भव ॥३॥” इति भौमपूजा ॥३॥ बुधपूजने
ऐ नमः श्रीबुधाय उत्तरदिगधीशाय हरितवर्णाय हरितवस्त्राय कलहंसवाहनाय पुस्तकहस्ताय त्रीवुध सा. शेष ॥ "मगधेयु धनिष्ठायां पश्चार्चिः पीतवर्णभृत् । कटाक्षदृष्टिकःश्यामः सोमजो रोहिणीभवः॥१॥ कर्कोटरूपो रूपाढयो धूपपुष्पानुलेपनैः । दुग्धान्नैर्वरनारङ्गैस्तर्पितः सोमनन्दनः ॥२॥ विमलानन्तधर्माराशान्तिकुन्थुनमिस्तथा । महावीरादिनामस्थाशुभो भूयात्सदा बुधः ॥ ३॥ इति बुधपूजा ॥४॥ ॥ बृहस्पतिपूजने-3
जीव २ नमः श्रीगुरवे बृहतीपतये ईशानदिगधीशाय सर्वदेवाचार्याय सर्वग्रहबलवत्तराय काञ्चनवर्णाय पीतBा वस्त्राय पुस्तकहस्ताय हंसवाहनाय श्रीगुरो सा० शेषं० ॥ "बृहस्पतिः पीतवर्ण इन्द्रमंत्री महामतिः । वाद
शाचिर्देवगुरुः पाश्च समदृष्टिकः ॥१॥ उत्तराफाल्गुनीजातः सिन्धुदेशसमुद्भवः । दधिभाजनजाबारैः पीतपुष्पैर्विलेपनैः ॥२॥ ऋषभाजितसुपार्धा अभिनंदनशीतलौ । सुमतिः संभवः स्वामी श्रेयांसो जिननायकः ॥३॥ एतत्तीर्थकृतां नाम्ना पूजया च शुभो भव । शान्ति तुष्टिं च पुष्टिं च कुरु देवगणार्चितः ॥४॥” इति गुरुपूजा ॥५॥ शुक्रपूजने- सुं नमः श्रीशुक्राय दैत्याचार्याय आग्नेयदिगधीशाय स्फटिकोज्ज्वलाय
___JainE१२२
For Private & Personal Use Only
Mainelibrary.org